SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ (१२८ टिप्पनक-परागविवृतिसंवलिता उल्बणास्थिपन्थिना जानुयुगलेन क्षीणमांसेन च निकाममूरुकाण्डद्वयेन विश्राणितपरस्परगुणप्रकर्षम् [ड], अधृणाञ्चनादाननोद्वान्तगरेण जरदजगरेण गाढीकृतक्षतजक्काथरक्ताद्रशार्दूलचर्मसिचयम् [6], असृक्प्रवाहपाटलया वैतरणीसरित्सलिलवेणिकयेव पृथुलदीर्घया रोमलतया सीमन्तितकरालकुक्षिकुहरपातालम् [ण], आईपकपटलश्याममतिकृशतया कायस्य दूरदर्शितोन्नतीनां पशुकानामन्तरालद्रोणीषु निद्रायमाणशिशुसरीसृपं सीरगतिमार्गनिर्गताविरलविषकन्दलं साक्षादिवाधर्मक्षेत्रमुरःप्रदेशं दर्शयन्तम् [त], अचिरखण्डिनं मन्त्रसाधकमुण्डमिन्दुखण्डश्रद्धया धवलकुटिलान् दंष्ट्रानिर्गमानपहरन्तमासादितं विधुन्तुदमिव गलावलम्बित बिभ्राणम् [थ], अतिभारविघटिताङ्गुलीसंनिवेशगलितमुच्छलितरुधिरच्छटाच्छोटितायतनस्तम्भकुम्भिकसाशाकरिकुम्भस्थलास्थिस्थूलमतिदूरलुठितमपि रक्तासवकपालमनुभावदर्शितात्यद्भुतभुजायामेन पाणिना वामेन . टिप्पनकम् - अघृणाशन-निर्दयखचनम् [6]। सीर-हलम् [त]। विधुन्तुदं राहुम् , [थ]। वैतरणी नदी, [ण ]। पशुकानां पंशुलीनाम् , नेत्यर्थः । पुनः कीदृशम् ? उल्वणास्थिग्रन्थिना उल्वणा-स्थूलतया व्यक्तेत्यर्थः, अस्थिग्रन्थिः-अस्थिरूपा-प्रन्धिर्यस्मिन् तादृशेन, जानुयुगलेन जोरुमध्यावयवद्वयेन, निकामम् अत्यन्तं यथा स्यात् तथा, क्षीणमांसेन अल्पमांसेन, ऊरकाण्डद्वयेन सक्थिदण्डद्वयेन विश्राणितपरस्परगुणप्रकर्षः विश्राणितः-सम्पादितः, परस्परगुणस्य, प्रकर्षः-उत्कर्षो यस्मिंस्तादृशम् ड] । पुनः कीदृशम् ? अघृणाचनात् निर्दयगमनात्, आननोद्वान्तगरेण आननात्-मुखात्, उद्वान्तम्उगीर्णम् , गर्र-विषं येन तादृशेन, जरदजगरेण जरता-जीर्णेन, परिणतविषेणेति यावत् . अजगरेण-सर्पराजेन, गाढीकृतक्षतजकाथरकाशार्दूलचर्मसिचयं गाढीकृतानि सान्द्रीकृतानि, यानि क्षतानि - व्रणानि, तेभ्यो जातैः, काथरक्तैः-परिगतरुधिरैः, आर्द्रः-क्लिन्नः, शार्दूलचर्मसिचयः-व्याघ्रचर्मोत्तरीयवस्त्रं यस्य तादृशम् [6] ! पुनः कीदृशम् ? रोमलतया रोमावल्या, सीमन्तितकरालकुक्षिकुहरपातालं सीमन्तितं-सीमन्तः-केशवेशः, स सजातो यस्मिंस्तादृशम् , करालम्, कुक्षिकुहररूपम्-उदरविवररूपं पातालं यस्य तादृशम् , कीदृश्या तया? असृक्प्रवाहपाटलया असृजां-रुधिराणाम् , प्रवाहेण, पाटलया-रकवर्णया, पुनः पृथुलदीर्घया विस्तृतया आयतया च, कयेव? वैतरणीसरित्सलिलवेणिकयेव वैतरण्याःतमाभ्याः सरितः, यमद्वारस्थनद्याः, सलिलवेणिकयेव-जलावर्तेनेव पातालपक्षे सलिलरूपया वेण्या केशपाशेनेति [ण] 1 पुनः कीदृशम् ? उरःप्रदेशं वक्षःप्रदेशम् , दर्शयन्तम् , कीदृशं तं प्रदेशम् ? आर्द्रपङ्कपटलश्यामम् आई यत् पडपटलं-कर्दमसमूहः, तद्वत् श्याम-नीलवर्णम् , पुनः कायस्य शरीरस्य, अतिकृशतया कार्यातिशयेन हेतुना, दूरदर्शितोन्नतीनां दूराद् दर्शिता-प्रकटिता, उन्नतिः-उच्चत्वं यासां तादृशीनाम् , पशुकानाम् उभयपार्श्वलम्बमानानामस्माम् , पंशुलीनामित्यर्थः, अन्तरालद्रोणीषु मध्यभूतासु, द्रोणीषु-वैणवपात्रविशेषेषु, निद्रायमाणाः-स्वापसुखमनुभवन्तः, शिशुसरी. सुपाः-बालसा यस्मिंस्तादृशम् , किमिव ? सीरगतिमार्गनिर्गताविरलविषकन्दलं सीरस्य-हलस्य, यो गतिमार्गः-गमनमार्गः, तस्माभिर्गतानि, विषकन्दलानि-विषमयनवाङ्कुरा यस्मिंस्तादृशम् , साक्षाद् अधर्मक्षेत्रमिव अधर्मभूमिमिवेत्युम्प्रेक्षा [त]। पुनः कीदृशं तम् ? अचिरखण्डितं तत्क्षणच्छिन्नम् , मन्त्रसाधकमुण्डं मन्त्रसिद्धिप्रयोजकं मुण्डम् , गलावलम्बितं गले-ग्रीवायाम् , अवलम्बितं-लम्बमानाकारेण, बिभ्राणं धारयन्तम् , कमिव? इन्दुखण्डश्रद्धया अर्धचन्द्रप्रीत्या, सदुज्येति यावत्, कुटिलान् वकरूपान् , दंष्ट्रानिर्गमान् दंष्ट्रानिर्गततेजःपुञ्जान् , अपहरन्तं प्रसन्तम् , आसादितं कुत्रचिनिगृह्य गृहीतम्, विधुन्तुदमिव राहुमिवेत्युत्प्रेक्षा [थ]। पुनः कीदृशं तम् ? वामेन दक्षिणेतरेण, पाणिना हस्तेन, रक्तासवकपालं रक्तस्य-रक्तवर्णस्य रुधिररूपस्य वा, आसवस्य-मद्यस्य, कपालं-पात्रम् , आददानं गृहन्तम् , कीदृशं तत् ? अतिभारविघटिताङ्गुलीसनिवेशगलितम् अतिभारेण-भारातिशयेन, विघटितः-विश्लेषितः, यः, अडलिसन्निवेशः-अजलीनां सम्पुटीभावः, तेन गलितं-पतितम् , पुनः उच्छलितरुधिरच्छटाछोटिताऽऽयतनस्तम्भकुम्भिकम् उच्छलितया-उद्वेलितया, रुधिरच्छटया-शोणितधारया, आछोटिता-उत्सिता, आयत्नस्य-मन्दिरस्य, स्तम्भाना-स्थूणानाम् , कुम्भिका-कुम्भाकारविभागो येन तादृशम् , पुनः आशाकरिकुम्भस्थलास्थिस्थूलम् आशाकरिणां-दिग्गजानाम् , यादि कुम्भस्थलानि-मस्तकस्थलानि, तेषाम् अस्त्रिवत् स्थूलम्, पुनः अतिदूरलुण्ठितमपि अत्यन्तदूरे प्रक्षिप्तमपि, वामेन
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy