SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी। कोमलकरामलिना प्रथमाभिभाषणेन, तेन सुरपतिप्रशंसाप्रकाशनपुरःसरेण विस्तरयता बस्तत्वकमनेन तेन च दूरं परिहृतदिव्यतावलेपस्पृहणीयेन प्रतिप्राणाय भूयोभूयः कृतेन प्रणयप्रार्थनेन चूरमावर्जितानाः प्रकृतिनिःस्पृहोऽपि परोपचारेष्वतिस्पृहयालुरिव सत्वरमुपसृत्य प्रसार्य करयुगलमयतस्तं जग्राह [अ] . देवोऽप्यसावलक्षितगतिस्तस्मिन्नेव क्षणे झटित्यदर्शनमगमत् । तिरोभूते च तस्मिन्नुपजातविस्मयो नरपतिनिरीक्ष्य चक्षुषा निश्चलेन तं हारमुत्तरीयाश्चलैकदेशे बबन्ध । प्रविश्य च शक्रोवतारायतनमध्यमाराध्य भगवन्तमतिचिरमादिदेवमागत्य निजसदनमुपपाद्य भक्त्यतिशयेन श्रियः सायंतनी सपर्यामभिमुखीभूय तन्मुखनिहितनिश्चललोचनो निषसाद । निजगाद च-भगवति! त्वचरणारविन्दसेवानुभावोऽयम् , यदस्मादृशामपि मनुष्यमात्राणामशेषत्रिभुवनमाननीया घासबसमानौजसो वैमानिकाः संनिधिमभिलषन्ति, योगिज्ञानगोचरं चात्मनो रूपमध्यक्षविषयीकुर्वन्ति, प्रकटितसंभ्रमाश्च दृष्टिदानसंभाषणादिना बहुमानेन तदने, करयुगलं हस्तद्वयम् , प्रसार्य च तं हारे जग्राह गृहीतवान् । कीदृशः सन् ? दूर दूरे, आवर्जितमनाः आकृष्टः .हृदयः सन्, केन? चर्मचक्षषां चर्मोपहितचक्षुरिन्द्रियवताम्, बाह्यशामित्यर्थः, आध्यात्मिक ष्टशून्यानामिति यावत: अगोचरेण अप्रत्यक्षभूतेन, तेन तत्कालमनुभूतेन, तस्य देवस्य, साक्षात् प्रत्यक्षात्मना, निजदिव्यरूपाविष्करणेन निज-खकीयम् , यद् दिव्यं-वर्गीय, दिव्यस्य-देवसम्बन्धि वा, रूपं-स्वरूपम् , तस्य, आविष्करणेन-प्रकटनेन, पुनः सितो. नेदपूर्वेण मन्दहासोद्गमपूर्वकेण, वक्षसि वक्षःस्थले, रचितकोमलकराञ्जलिना रचितः-निर्मितः, कोमलयोः करयोः, अजलिः-सम्पुटो यत्र तादृशेन; तेन तत्कालमनुभूतेन प्रथमाभिभाषणेन प्राथमिकालापेन, पुनः सुरपतिप्रशंसाप्रकाशनपुरस्सरेण सुरपतिना-देवेन्द्रकर्तृका, या प्रशंसा-तस्य राज्ञो गुणकीर्तनम् , तस्य प्रकाशनमनुवादस्तत्पूर्वकेण, विस्तरवता विस्तीर्णेन, तेन तत्कालमनुभूतेन खवृत्तान्तकथनेन स्वस्य-राज्ञः, वृत्तान्तस्य वर्णनेन, च पुनः, दरंदरे, परिहतदिव्यतावलेपस्पृहणीयेन परिहृतः-परिवर्जितो यो, दिव्यतावलेपः-देवत्वाभिमानः, तेन स्पृहणीयेन-मनोहारिणा, प्रतिमाहणाय स्वीकारयितुम् , भूयो भूयः पुनः पुनः, कृतेन विहितेन, तेन तत्कालमनुभूतेन प्रणयप्रार्थनेन [ ] । ___ असौ देवोऽपि, अलक्षितगतिः अलक्षिता-अदृष्टा, गतिः-गमनं यस्य तादृशः, तस्मिन्नेव क्षणे तत्कृतहारग्रहणक्षण एक, झटिति शीघ्रम् , अदर्शनम् अन्तर्ध्यानम् , अगमत् । तस्मिन् देवे, तिरोभूते अन्तर्हिते सति, उपजात. विस्मयः उपजातः-उत्पन्नः, विस्मयः-सद्योऽदर्शनाश्चयं यस्य तादृशः, नरपतिः मेघवाहननृपतिः, निश्चलेन स्थिरेण, चक्षुषा, तं हार निरीक्ष्य दृष्ट्या, उत्तरीयाञ्चलैकदेशे उत्तरीयस्य-स्कन्धोपरिधृतवस्त्रस्य, यदञ्चलम्-अग्रभागः, तदेकदेशे सदेककोणे, बबन्ध बद्धवान् । च पुनः, शक्रावतारायतनमध्यं शकावतारायतनस्य-शकावतारमन्दिरस्प, मध्यं-मध्यभागम् , प्रविश्य, अतिचिरम् अतिदीर्घकालम् , भगवन्तम् , आदिदेवम् आदिनाथम् ; आराध्य अर्चित्वा, निजसदनं खभवनम् , आगत्य, भत्त्यतिशयेन परमभक्त्या, श्रियः लक्ष्म्याः , सायन्तनी सायंकालिकीम् , सपर्याम् अाम् उपपाद्य अनुष्ठाय, अभिमुखीभूय लक्ष्म्याः सम्मुखीभूय, तन्मुख निहितनिश्चललोचनः तस्याः-लक्ष्म्याः, मुखे, निहिते-स्थापिते, निश्चले-स्थिरे, लोचने यस्य तादृशः सन् , निषसाद उपविवेश । च पुनः, निजगाद निगदितवान् । किमित्याह -भगवति! अयम् अनुपदमनुभूतः खयमुपेतवैमानिकसाक्षात्कारसंलापादिः; त्वचरणारविन्दसेवानुभाव: त्वचरणारविन्दयोः, सेवायाः-आराधनायाः, अनुभावः-फलम् , यत् यस्माद्धेतोः, अशेषत्रिभुवनमाननीयाः अशेषस्यसमस्तस्य, त्रिभुवनस्य-वर्ग-मल पाताललोकानाम् , माननीयाः-पूजनीयाः, वासवसमानौजसः वासवेन- इन्द्रेण, समानसदृशम् , भोजः-शक्तिर्येषां तादृशाः, वैमानिकाः विमानवासव्यदेवाः, अस्साहशाम् अस्मद्विधानाम् , मनुष्यमात्राणां साधारणमनुष्याणामपि, सन्निधि सङ्गमम् , अभिलषन्ति कामयन्ते, च पुनः, योगिज्ञानगोचरं योगिमात्र प्रत्यक्षविषयम्, आत्मनः खस्य, देवस्ये यर्थः, रूपं स्वरूपम् , अध्यक्षविषयी कुर्वन्ति मानवसामान्य रत्यक्षविषयतामादयन्ति, च पुनः, प्रकटितसम्भ्रमाः प्रकटितः-आविष्कृतः, सम्ञमा कौतुकं यैस्तादृशाः सन्तः, दृष्टिदानसम्भाषणादिना दृष्टिदान-दृष्टिपातः, सम्भाषणं-प्रेमालापः, सदादिमा, बहुमान भूयसाऽऽदरेण, महिमानं महनम् . भारोपवन्ति
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy