________________
टिप्पनक-परागविवृतिसंवलिता श्रवणार्हमस्ति ? एष विज्ञपयामि-असावस्य सकलस्यापि भारतवर्षस्य चूडालङ्कारभूता गोत्रराजधानी रघुदिलीपदशरथप्रभृतीनां नराधिपानामयोध्याभिधाना पुरी प्रधानभूता सर्वनगरीणाम् , अहमपीक्ष्वाकुकुलसम्भवो भोक्ताऽस्य कियतोऽपि भारतक्षेत्रस्य वर्तमानक्षोणीपालापेक्षया भूयसा विभवेन भूयसा प्रभावेन भूयसा सेनापरिच्छदेन भूयस्या प्रभुशक्त्या भूयस्या च भूमण्डलावाप्त्या समेतो मेदिनीपतिर्मेघवाहनाख्यः, इयमप्युपजातजन्मा महति मूर्धाभिषिक्तक्षत्रियाम्नाये माननीया समग्रस्यापि मत्परिग्रहस्य सर्वान्तःपुरप्रधानभूता मदिरावती नाम प्रेमपात्रं मे कलत्रम् ; अनयास्माकमविकला त्रिवर्गसम्पत्तिः, अनुद्वेजको राज्यचिन्ताभारः, आकीर्णा महीस्पृहणीया भोगाः, सफलं यौवनम्, अजनितव्रीडः क्रीडारसः, अभिलषणीया विलासाः, प्रीतिदायिनो महोत्सवाः, रमणीयो जीवलोकः, माननीया मन्मथाज्ञा, पालनीया गृहस्थाश्रमस्थितिः; अस्वस्थताकारणं चावयोर्गुरुजनदेवताभक्त्यनुभावादनुदिनोपत्रीयमानसकलसंकल्पितार्थयोर्धनविसरकृतार्थीकृतेन ज्ञातिसार्थेन सकलकालमविरहितपार्श्वयोः प्रायेण नाल्पमप्यपरमस्ति मुक्त्वैकमनपत्यतादुःखम् , तत् तु दैवादतिशयेना
अश्रवणाहं श्रवणायोग्यम् , अस्ति ? नास्तीत्यर्थः, एष भवदभिमुखक्ती, अहमिति शेषः, विज्ञापयामि भवज्जिशासितं सर्व बोधयामि । तथाहि-सकलस्यापि समग्रस्यापि, अस्य प्रत्यक्षभूतस्य, भारतवर्षस्य भरतक्षेत्रस्य, चूडालङ्कारभूता मस्तकालङ्कारभूता, रघु-दिलीप-दशरथप्रभृतीनाम् , नराधिपानां प्राचीनानां राज्ञाम् , गोत्रराजधानी कुलपरम्परागतराजधानी, सर्वनगरीणाम् , प्रधानभूता श्रेष्ठा, अयोध्याभिधाना अयोध्यानान्नी, असौ पुरी । इक्ष्वाकुकुलसम्भवः इक्ष्वाकुवंशोत्पनः, अहमपि, कियतोऽपि कतिपयभागावच्छिन्नस्य, भारतवर्षस्य, भोक्ता अधिकर्ता । वर्तमानक्षोणीपालापेक्षया वर्तमानाः-साम्प्रतिका ये, क्षोणीपाला:-पृथ्वीपालाः, तदपेक्षया, भूयसा बहुतरेण, विभवेन धनेन, भूयसा प्रभावेण कोशदण्डतेजसा, भूयसा सेनापरिच्छदेन सेनायाः परिच्छदः-हस्त्यश्वरथादिपकरणम् , तेन, भूयस्या प्रचुर. तरया, प्रभुशच्या मन्त्रोत्साहशक्त्या, भूयस्या च महत्या च, भूपमण्डलावास्या खवशवर्तिराजसमूहप्राप्या, भूमण्डलेति पाठे भूमण्डलस्य, आवाया-प्राप्त्या, खामितयेत्यर्थः, समेतः, मेघवाहनाख्यः मेघवाहननामा, मेदिनीपतिः भूपतिः, अस्मीति शेषः । इयमपि मत्पार्श्ववर्तिनी स्त्री, महति प्रशस्ते, मूर्धाभिषिक्तक्षत्रियान्नाये मूर्धाभिषिक्तानां-मूर्धनि मस्तकेऽभिषिक्तानां कृताभिषेकाणाम् , अत्याहतानामित्यर्थः, क्षत्रियाणाम , आम्नाये-वंशे, उपजातजन्मा जातोत्पत्तिका, उच्चकुलप्रसूतेत्यर्थः । समग्रस्यापि समस्तस्यापि, मत्परिग्रहस्य मत्परिवारस्य, माननीया आदरणी
पुरप्रधाना सर्वस्मिन्-समप्रे, अन्तःपुरे-राजस्त्रीमण्डले, प्रधानभूता-श्रेष्ठा, मदिरावती, नामेति प्रसिद्धौ, प्रेमपात्रं मेहास्पदम् , मे मम, कलत्रं भार्या, अस्तीति शेषः । अनया मदिरावल्या, अस्माकम् , त्रिवर्गसम्पत्तिः त्रयाणां-धर्मार्थकामानाम् , वर्गःसमूहः, त्रिवर्गः, तद्रूपा सम्पत्तिः, अविकला परिपूर्णा । अनयेत्यस्य प्रतिवाक्यं सम्बन्धाद् अनया राज्यचिन्ताभारः, अनुद्वेजका उद्वेगाजनकः, महीस्पृहणीयाः मयां-पृथिव्याम् , स्पृहणीयाः-अभिलषणीयाः, भोगाः, अनया आकीर्णाः पुञ्जिताः, यद्वा आकीर्णा मही स्पृहणीयाश्च भोगा इति । यौवनं मत्तारुण्यम् , अनया, सफलं फलसहितम् । अजनितवीडः अजनिता-अनुत्पादिता, ब्रीडा-लजा येन तादृशः, अनया, क्रीडारसः खेलनानन्दः, भवति । अनया विलासा: “गतिस्थानासनादीनां मुखनेत्रादिकर्मणाम् । विशेषस्तु विलासः स्यादिष्टसंदर्शनादिना" । इति परिभाषितचेष्टाविशेषाः, अभिलषणीयाः स्पृहणीयाः । अनया महोत्सवा नृत्यादिरूपाः, प्रीतिदायिनः प्रीतिजनकाः । अनया जीवलोकः मत्येलोकः, रमणीयः मनोहरः, अस्तीति शेषः । अनया मन्मथाना कामदेवाज्ञा, माननीया आदरणीया, भवतीति शेषः । अनया गृहस्थाश्रमस्थितिः गृहस्थाश्रममर्यादा, पालनीया रक्षणीया. भवतीति शेषः । आवयोः दम्पत्योः. अ अस्वस्थताहेतुस्तु, एकम् , अनपत्यतादुःखं सन्तानशून्यतादुःखम् , मुक्त्वा त्यक्त्वा, प्रायेण अल्पमपि किश्चिदपि, अपरम् अन्यद् , दुःखमिति शेषः, नास्ति । कीदृशयोरावयोः ? गुरुजनदेवताभत्त्यनुभावात् गुरुजने देवतायां च या, भक्तिःप्रीतिः, तदनुभावात्-तत्प्रभावात् , अनुदिनोपचीयमानसकलसंकल्पितार्थयोः अनुदिन-प्रतिदिनम् ; उपचीयमानाःवर्धमानाः, सकलाः-समग्राः, संकल्पितार्थाः-अभिलषितार्था ययोस्तादृशयोः । पुनः धनविसरकृतार्थीकृतेन धनविसरेणधनसमूहेन, कृतार्थीकृतेन-सन्तोषितेन, झातिसार्थेन आत्मीयजनतया, सर्वकालम् , अविरहितपार्श्वयोः अत्यतपार्श्वयोः ।