________________
टिप्पनक-परागविवृतिसंवलिता तपनीयपिङ्गलेन समन्ततः प्रसर्पता देहप्रभाप्रवाहेण सन्तर्पयन्तमिव बालातपं दिवसम्, अजातशत्रुणा सत्यव्रताधिष्ठितेन कृष्णद्वैपायनमिव युधिष्ठिरेण तपोजन्मना जनितबहुमानं जगति महत्त्वेन [६], त्रयीमिव महामुनिसहस्रोपासितचरणां विन्ध्यगिरिमेखलामिवाक्षमालोपशोभितां त्रिभुवनसृष्टिमिव प्रकटोपलक्ष्यमाणब्रह्मसूत्रां सत्तर्कविद्यामिव विधिनिरूपितानवद्यप्रमाणां सुकविवाचमिव मार्गानुसारिप्रसन्नदृष्टिपातामसितपक्षचतुर्दशीमिव
टिप्पनकम्-कृष्णद्वैपायन मिव व्यासमिव, युधिष्ठिरेण, महत्वेन माहात्म्येन, जनितबहुमानम् , विशेषणानि समानि [ई] चरणाः-अध्ययनविशेषाः पादाश्च । अक्षमाला-बिभीतकराजिः, अक्षसूत्रं च । ब्रह्मसूत्रं-प्रजापतिसूत्रणं यज्ञोपवीतं च । विधिः-विधाता यथावच, अनवद्यप्रमाणां-प्रशस्यमानां प्रशस्यप्रत्यक्षादिप्रमाणाम् । दृष्टि:-दर्शन चक्षुश्च । भूताः-प्रेताः सत्त्वाश्च । अलक्ष्मी शरीरशोभा द्वादशाङ्गानि उ11
कुतूहलात् वैश्रवणस्य-विश्रवसोऽपत्यस्य कुबेरस्य, यो रत्नकोशः-रत्ननिधिः, तद्दर्शनकुतूहलात्-तद्दर्शनाभिलाषात् , अलकापरीम अलकानाम्नी कुबेरपुरीम, उचलितं प्रचलितम, अन्तरात्मानमिव अन्तःकरणावच्छिन्नमात्मानमिवेत्यप्रेक्षा। पुनः तप्ततपनीयपिङ्गलेन तप्तं वाहिनोद्दीपितम् , यत्तपनीयं-सुवर्णम् , तद्वत् पिङ्गलेन-पीतवर्णेन, समन्ततः सर्वतः, प्रसपंता प्रसरता, देहप्रभाप्रवाहेण स्वशरीरथुतिधारया, क्षीणातपं क्षीण:- मान्द्यमापन्नः, आतपः प्रकाशो यस्मिंस्तादृशम् , दिवसं दिनम् , सन्तपर्यन्तमिव खप्रकाशेन प्रसादयन्तमिवेत्युत्प्रेक्षा । “बालातपम्” इतिपाठे बालः मन्दः, शेषं प्राग्वत् । पुनः अजातशत्रुणा अजातः-अनुत्पन्नः, शत्रुर्विद्वेषी यस्य तादृशेन, सर्वस्यैव युधिष्ठिरहितैषित्वात् कौरवाणामपि भीमादीन्
, पुनः सत्यव्रताधिष्ठितेन सत्यमेव यद् व्रतं-नियतकृत्यम् , तदधिष्ठितेन-तदन्वितेन, युधिष्ठिरेण कृष्णद्वैपायनमिव द्वीपः-यमुनाकच्छः, अयनं-स्थानं यस्य स द्वीपायनः, द्वीपायन एव द्वैपायनः, खार्थिकाणप्रत्ययेन तभिपत्तेः, तदुक्तम् - "द्वीपे न्यस्तस्तया बालस्तस्माद् द्वैपायनोऽभवत्" इति, धीवरात्मजया सत्यवत्या प्रसूय यमुनाकच्छे स निक्षिप्तः पराशरेणाऽऽसादित आसीदिति पौराणिकवृत्तम्, कृष्णः-विष्णुः, तद्रूपो यो द्वैपायन:-व्यासः, अथवा कृष्ण:-कृष्णवों यो द्वैपायनो व्यासः, तमिव, स यथा तेन जनित बहुमानः कृतपरमादर आसीत् तथैव अजातशत्रुणा अनुत्पन्नकामादिप्रतिपक्षकेण, सत्यव्रताधिष्ठितेन सत्याख्ययमनिबन्धनेन, तपोजन्मना तपस्याजनितेन, महत्त्वेन गौरवेण, जनितबहुमानं समुपचितनिरतिशयादरम् [ई ] । पुनः अचिरपरिणताम् अभिनवमुपचिताम् , अङ्गलक्ष्मी शरीरावयव. शोभाम् , यद्वा अङ्गानि आचाराङ्गादीनि द्वादश, तेषां शोभाम् , दधानं धारयन्तम् , कीदृशीम् ? यीमिव वेदत्रयमिव, महामुनिसहनोपासितचरणां महामुनीनां-मुनिप्रवराणाम् , सहनेण उपासितो-सेवितो, चरणौ-पादौ यस्या यया वा, पक्षे चरणाः-शाखा अध्ययनविशेषा यस्यास्तादृशीम् , पुनः विन्ध्यगिरेः विन्ध्याचलस्य, मेखलामिव नितम्बप्रदेशमिव, अक्षमालोपशोभिताम् अक्षमालया-जपमालया, पक्षे विमीतकवृक्षपङ्गया, उपशोभितां जनितशोभा, त्रिभवनसष्टिमिव त्रिभुवनरचनामिव, प्रकटोपलक्ष्यमाणब्रह्मसूत्रां प्रकट-विस्पष्टं यथा स्यात्तथा, उपलक्ष्यमाणं-वक्षसि प्रतीयमानम्, ब्रह्मसूत्र-यज्ञोपवीतं यस्याम् ; पक्षे उपलक्ष्यमाणानि इदानीं श्यमानानि, यानि ब्रह्मसूत्राणि-यज्ञोपवीतानि, तानि प्रकटानि-ब्रह्मणः सकाशादाविर्भूतानि यस्यां तादृशीम् , यद्वा प्रकटं यथा स्यात् तथा उपलक्ष्यमाणं ब्रह्मणः विधातुः, सूत्र-व्यवस्था यस्यां तादृशीम्, "सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः" इत्यनेकार्थसंग्रहः, पुनः तर्कविद्यामिव न्यायविद्यामिव, विधिनिरूपितान घद्यप्रमाणां विधिना-विधात्रा, निरूपितं-सर्जनेन दर्शितम्, अनवद्यप्रमाणं--प्रशस्यदेहमानं यस्यास्तादृशीम् , यद्वा विधिनाब्रह्मणा, निरूपितः-निर्णीतः, अनवद्यः-श्लाघनीयः, प्रमाण:-प्रकृष्टः, मानः सम्मानो यस्याः, पक्षे विधिना यथावद् युक्त्या निरूपितम् , अनवयम्-अनिन्द्यम् , आवश्यकमिति यावत् , प्रमाण-प्रत्यक्षानुमानादिकं यया तादृशीम् ; पुनः सुकविवाच.
नां सत्कवीनाम् , पाठान्तरे शसयोरेक्ये वा शुकवीनां-शुकपक्षिणाम् , वाचमिच-वाणीमिच, मार्गानुसारिप्रसन्नधिपातां मार्गानुसारी-जन्तुरक्षणाय गन्तव्यमार्गानुसरणशीलः, प्रसन्नः-करुणापूर्णत्वात् प्रसादान्वितः, दृष्टयोः-चक्षुषोः, . पातः-विक्षेपो यस्याम् , पक्षे मार्गानुसारिषु-रीतियुक्तेषु, प्रसन्नेषु-प्रसादगुणयुक्तेषु पदेषु, दृष्टिपातः-अन्तश्चक्षुःप्रसारो यस्यां ताहशीम. उक्तपाठान्तरपक्षे तु मार्गानुसारिणां-शुकाधिष्ठितपादपनिकटमार्गगामिनाम्, प्रसन्नयो:-तदीयशब्दश्रवणोरफुल्लयोः. दृष्टयोः पातः-शुकोपरि विक्षेपो यया तादृशीम् ; पुनः असितपक्षचतुर्दशीमिव असित्तपक्षस्य-कृष्णपक्षस्य, चतुर्दशी