________________
तिलकमञ्जरी। पुरोधसः, प्रज्ञैव मत्रान् निश्चिकाय शोभा मत्रिणः, आभिगामिकगुणग्राम एव परपक्षमाचकर्ष रूढिगूढपुरुषाः, त्याग एव दिक्षु कीर्तिमगमयद् विभवो बन्दिपुत्राः [ई] । यस्य चाश्ववृन्दरहिता अपि मुक्तमण्डला बभूवुः, समस्तानेकपदा अप्योजस्वितां विजहुः, अस्वरवर्णा अपि परं न व्यञ्जनमशिश्रियन्त शत्रवः [उ] । यस्मिंश्च राजन्यनुवर्तितशास्त्रमार्गे प्रशासति वसुमती धातूनां सोपसर्गत्वम् , इक्षणां पीडनम् , पक्षिणां दिव्यग्रहणम् ,
टिप्पनकम्-अश्ववृन्दरहिता अपि ये कुर्कुरवृन्दसहितास्ते कथं मुक्तमण्डलाः त्यक्तश्वानः ?, अन्यत्र घोटकसंघातशून्याः, तथा त्यक्तदेशाः, ये समस्तानेकपदाः कृतसमासबहुपदाः, ते कथम् ओजस्वितां समासभूयस्त्वम्, तत्यजुः ?, अस्वरवर्णा अपि ये स्वररहितवर्णास्ते कथं परं व्यजनं न श्रितवन्तः?, अन्यत्र शब्दश्लाघारहिताः, नव्यं नूतनम् अन्यान्यं जनम् [3] । सोपसर्गत्वं प्रादियुक्तत्वम् , न लोकानां देवाधुपद्रवः, पीडन
जनो धर्ममाचचार, न तु पुरोहितप्रयोजनम् , न वा तस्य प्रायश्चित्तप्रयोजनमासीत् , दुरितानुदयादिति भावः, तर्हि पुरोहिताः किमर्था इत्यत आह-पुरोधसः पुरोहितास्तु, प्रपश्चः धर्माचरणकालिकलोकबाहुल्यमात्रम्, धर्मसाक्षिमात्रमिति यावत्
"पुरोधास्तु पुरोहितः” इत्यमरः, प्रझैव तदीयोहापोहमयी बुद्धिरेव, मन्त्रान् गुप्तविवेचनीयविषयान् , निश्चिकाय निश्चित'वती, तर्हि मन्त्रिणः किं फलमित्यत आह-मन्त्रिणः गुप्तविवेचकाः, शोभैव राज्ञ एकाकित्वानौचित्येन तत्स्वरूपशोभामात्रमिति भावः, आभिगामिकगुणग्राम एव अभिगामः-उज्वलतया "विकसन्त्येव ते स्वयम्" इत्युक्तेः स्वयमेव लोकाभिमुखी. भवनं शीलमस्य स आभिगामिकः, तादृशो गुणग्रामः-शूरत्वादिगुणसमूह एव, परपक्षं शत्रुपक्षम् , आचकर्ष आकृष्टवान्, गूढपुरुषाः गुप्तचरास्तु, रूढिरेव राज्ञो गुप्तचरा भवन्तीत्यनादिकालिकप्रसिद्धिरेव, तत्प्रसिद्धिरक्षणार्था एवेति भावः, “परः श्रेष्ठा ऽरि-दूरान्योत्तरे क्लीबं तु केवले" इति मेदिनी, त्याग एव योग्यपात्रे धनत्याग एव, दिक्षु दशसु दिक्षु, कीर्तिं तदीयवदान्यतायशः, अगमयत् प्रापयत् , बन्दिपुत्राः बन्दिनां-स्तुतिपाठकानाम् , पुत्रास्तु, विभवः राजकीयशोभासम्पन्मात्रम् । अत्र सर्वत्रार्थिकपरिसंख्यालङ्कारो बोध्यः [ई]! च पुनः, यस्य मेघवाहननाम्नः प्रकृतनृपतेः, शत्रवः, अश्ववृन्दरहिता अपि शुनो वृन्दं श्ववृन्दं तेन रहिता इति श्ववृन्दरहिताः, न श्ववृन्दरहिता इति अश्ववृन्दरहिताः, राजधानीरक्षकविधया कुकुरकलापान्विता अपि, मुक्तमण्डलाः त्यक्तकुक्कुरा इति विरोधः, तत्परिहारे तु घोटकवृन्दरहिताः, मुक्कमण्डला: तद्भयेन त्यक्तदेशाश्चेति बोध्यम् । किञ्च समस्तानेकपदा अपि समस्तानि- समासापच्चानि, अनेकानि-बहुलानि, पदानिस्याद्यन्तत्याद्यन्तानि येषां तादृशा अपि-तादृशपदप्रयोक्तारोऽपि, यस्य शत्रवः, ओजस्वितां खप्रयुक्तपदेषु ओजोगुणवत्ताम्, विजः तत्यजुरिति विरोधः, समासबाहुल्यस्य ओजोगुणाव्यभिचारित्वात् , यद्वा समस्तानि-सम्पूर्णानि, अनेकानि, पदानिलोकानां स्थानानि जनपदा येषां तादृशा अपि, ओजस्वितां बलवत्ताम्, विजह त्यक्तवन्त इति विरोधः, बलवत्ताविरहे अनेकसमस्त जनपदवामित्वायोगात्, तदुद्धारे तु समस्तान्-सर्वान् , अनेकपान्-हस्तिनः, ददति-उपायनरूपेण वितरन्ति, यद्वा वहस्तिनो धन्ति-सङ्कामे तत्सैन्यैः खण्डयन्तीति समस्तानेकपदाः, यद्वा सम्यग् अस्तानि-विध्वंसितानि, अनेकानि, पदानिस्थानानि येषां तादृशाः सन्तः, ओजस्वितां वबलम् , विजहुः तत्यजुरित्यर्थः । किञ्च, अस्वरवर्णा अपि खरहीनवर्णा अपि, खराव्यवहितव्यजनरूपा अपीति यावत् , यस्य शत्रवः, परम् अन्यद्, व्यजनं न अशिश्रियन्त श्रितवन्तः, संयुक्तवन्त इति यावत्, इति विरोधः, खरहीनो वर्णः परं धावतीति न्यायातिकमात्, तदुद्धारे तु अस्वरवर्णाः अनभिव्यज्यमानकण्ठध्वनयः, दुःखातिशयेन मौनावलम्बनात्, अनभिव्यज्यमानक्षत्रियादिवर्णाश्च, वर्णधर्मभ्रंशात्, परम् उत्कृष्टम् , व्यञ्जनं छत्रचामरादिरूपम् , न अशिश्रियन्त, यद्वा परम् अन्यम् , नव्यं नवीनम् , जनं स्वसहायतया अशिश्रियन्त, इत्यर्थो बोध्यः, "स्यान्मण्डलं द्वादशराजके च देशे च विश्वे च कदम्बके च । कुष्ठप्रभेदेऽप्युपसूर्यकेऽपि भुजङ्गभेदे शुनि मण्डलः स्यात्" ॥ इति विश्वः, "द्विरदोऽनेकपो द्विपः” इत्यमरः [उ]। च पुनः, अनुपर्तितशास्त्रमार्गे अनुसृतनीतिमार्गे, यस्मिन् मेघवाहने राजनि, वसुमती पृथिवीम् , प्रशासति प्रकर्षेण अधिकुर्वति सति, धातूनां क्रियावाचिनां भ्वादीनामेव, सोपसर्गत्वम् उपसगैः-"प्र-पराऽ-पऽसमन्वव-निर्दुरभि-व्यधि-सूदति-नि-प्रति-पर्यपयः । उप आलिति विंशतिरेव सखे 1 उपसर्गगणः कथितः कविना" ॥ इति कविपरिगणितैरुपसर्गसंशकैः प्रादिभिः, सहितत्वं बभूव, न तु लोकानाम्, उपसर्गेण-व्याधिना उपद्रवेण वा, सहितत्वम् , “उपसर्गः पुमान् रोगभेदोपप्लवयोरपि” इति मेदिनी । इक्षणाम् इक्षुदण्डानामेव, पीडनं यन्त्रेण रसनिष्काश