________________
४५
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. रसाश्रयैः मधुरा शौर्यपुरम् इति ऋषभदेवपक्षीयोऽन्वयः द्वितीयादिपक्षीयो. ऽन्वयो व्याख्यातोऽवगन्तव्यः ॥ ३९--४० ॥
व्याख्या-श्रीशान्तिनाथपक्षे तां प्रसिद्धां जिनजन्मपावितां तीर्थङ्करेण खजननादारभ्य पवित्रीकृताम् नगरीमिति शेषः स्थैर्येण-स्थिरतयाऽवधानेनेत्यर्थः समीक्षतां पश्यतु । तां कामित्याहहास्तिनस्थानं हस्तिना-तदाख्यनृपेण निवृत्तं नगरं हास्तिनं तदाख्यं स्थान हास्तिनस्थानं हस्तिनापुराभिधानेत्यर्थः या च पुरी अमर्त्यवासवाश्रयेण अमादेवसामान्याः वासवाः शक्रेन्द्रादय स्तेषामाश्रयःआश्रयणं तीर्थकदिदृक्षा-शुश्रूषादिहेतुना भूय आगमनाऽवस्थानादिलक्षणं तेन साक्षात्-प्रत्यक्षरूपा अमरावती-इन्द्रपुरी एव । तथाऽसौ बुध्ध्यापि मनसाऽपि अयोध्या-योधनाऽनहीं शान्तिप्रियजननिवासत्वात् । दुष्प्रधर्षत्वाच्च आमलकालिताश्रिता-आमलकाः वासकवृक्षाः आमलकानि-धात्रीफलानि वा तेषामालि:-श्रेणी तद्भावस्तत्ता तां श्रिता आश्रिता इति वा छेदः । यद्वा आमलकाऽलिता-आमलकैः अलिता-भूषिता पूर्णा वा, ज्ञैः पंडितैः श्रिता इति सम्बन्धः । (अत एव सा पुरी ज्ञैः-पंडितैः ) वमुश्रिया-वसूनां रत्न-धन-वर्णानां सम्पत्त्या वृद्धयावा यद्वा वसोराज्ञः श्रिया-लक्ष्म्या राजलक्ष्म्या यद्वा वसोः पृथिव्याः श्रिया-विभूत्या, वसोरिव कुबेरस्येव श्रिया-समृध्ध्या या शिवपू:-कल्याणमयी पुरी वीक्ष्यते-दृश्यते। पुनश्च या-नगरी श्रीमण्डनब्राह्मणकुण्डसंज्ञया-श्रियाः-लक्ष्म्याः सिद्ध वा भारती-कीयों वा मण्डनं-भूषणभूतमलकारकं वा यद्ब्राह्मणकुण्डं-तदाख्यपुण्यस्थानं तस्य संज्ञया-नाम्ना तत्सरणेनेति भावः, सुप्रभाता-शुभसूचकप्रातः कालवती । रसाश्रयै-रसस्य-शृङ्गारादेः हर्षस्य वाऽऽश्रयः-आधारभूतजनैः यद्वा रसा-पृथ्वी आश्रयो येषां तैर्महीरुहैः यद्वा रसो-जलं तदाश्रयैः जलाशयरित्यर्थः मधुरा-मनोज्ञा. शौर्यपुर-शौर्यस्य परा