________________
१६
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्लसन्धानमहाकाव्ये
....
...
.........
जननद्वारा व्याकुलीभावजनकः । किं न स्यात् स्यादेवेत्यर्थः ।। शब्दा ऽर्थोभयश्लेषः अर्थान्तरन्यासः अनुप्रासः । शृङ्खलं पुंस्कटीकाञ्च्यां लौहरनौ च बन्धने इति हैमः ॥ कंटकः क्षुद्रशत्रौ च कर्मस्थानकदोषयोः । रोमाञ्चे च द्रुमाङ्गे च कण्टको मस्करेऽपिचेति विश्वः ॥ यद्गोरसाधिक्यमुदेतिलोके
खलस्यपर्यायविनाशनेन । संभाव्यतेस्मादमृताशनस्या
धिकाधिकारद्विबुधात्मनैव ॥१२॥ अन्वयः-लोके खलस्यपर्यायविनाशनेन यद्गोरसाधिक्यमुदेति अस्मात् ।
अमृताशनस्य अधिकाधिकारात् विश्रुधात्मतैवसंभाव्यते ॥ १२ ॥ व्याख्या-लोके खलस्य तिलकलकस्य द्रव्यविशेषस्य पर्याय विनाशनेन पर्यायः क्रमभाविस्वभावः प्रकृते खलत्वरूपस्तस्य विनाशने नध्वंसेनेत्यर्थः गोरसाधिक्यं दुग्धघृतादिप्रचुरता उदेति उद्भवति अस्मात् गोरसाधिक्यात् अमृताशनस्य दुग्धघृतादि भोजनस्य अधिकाधिकारात् अधिकप्रवर्तनात् निरन्तरप्रचारात् विबुधात्मतैवपण्डितात्मतैवसंभाव्यते उत्प्रेक्ष्यते शुद्धाहारविहारस्य निर्मलबुद्धिप्रयोजकत्वादितिभावः । ___ अथ च खलस्य दुर्जनस्य पर्यायविनाशनेन तद्वाचकपर्यायनशंस घातुक क्रूरादिशब्दानामपि निराकरणेन गोरसाधिक्यम् गोः वाल्याः रसस्य आस्वा-द विशेषस्य आधिक्यम् समृद्धिमदेति यद्वा गो पृथिव्या रसस्य गुणस्य क्षान्त्यादे राधिक्यं बाहुल्यादेति प्रकाशते असाद् गोरसाधिक्यात् अमृताशनस्य देवस्य अधिकाधिकारात् अत्यधिकसम्बन्धात् विबुधात्मतैव सर्वेषान्देवत्वमेव संभाव्यते. देवस