SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३६२ महोपाध्यायश्रीमेषविजयगणिविरचिते सप्तसन्धानमहाकादे अन्वयः - अम्बुजसंधिबन्धे सपक्षरुचिः व्यर्थी इह राज्ञो न दर्शनम् मित्रे अस्तगतिश्च दैवात् मधु-व्यसनम् किम् किम् न करोति भस्मात् विचार्य हे सजन ! तमिवृत्तिम् कुरु ॥ ९ ॥ व्याख्या-राज्ञः चन्द्रस्य भूपस्य च मधुव्यसनम् वसन्तसंग मम् मद्यपानव्यसनं किं किन्न करोति सर्वमपि करोति तथाहि इह मधुप्रवृत्तौ सपक्षे पक्षसहिते पतत्रिणि कोकिले रुचिः प्रीतिः कोकिले दृढा प्रीतिर्भवतीति भावः अथ च सपक्षे तुल्यरूपे सूर्ये रुचिः विशेषकान्तिः, यद्वा सपक्षे चाणे मृगयार्थ बाणसंधाने रुचिः, अम्बुजसन्धिबन्धे अम्बुजस्य सरसिजस्य सन्धिबन्धे संकोचे मुकुलतायाम् सपक्षरुचिः समानोदरग्रीतिः व्यर्था समानोदरप्रेम नैव भवति दर्शनमपि न भवति तत्र गगनस्य धूलिधूसात्वान्न चन्द्रदर्शनं भवतीत्यर्थः मित्रे सति अस्तगमनम् सूर्योदयेऽस्तमितिः दैवात् भवति अस्मात् उक्ताद्धेतोः हे सजन ! सत्पुरुष! विचार्य प्रभावशालिनि राज्ञि यद्येवंविधा प्रवृत्तिस्तदाऽसदादीनां का कथेति निरुप्य तन्निवृत्तिम् मधुनिवृत्तिम् मघव्यसननिरोधं कुरु विधेहि ।। अत्र प्रस्तुतस्य गज्ञश्चन्द्रमसोऽग्रस्तुतेन केनचिद्राज्ञा सह समानधर्माभिनिवेशान् दीपकालंकारः ॥ ९ ॥ दीप्त्या मधोः प्रतिहरेश्चलचक्ररूप -तनयोद्धरणप्रसिद्धः । चक्र सुदर्शनमजायत माधवस्य, तज्ज्योतिषामुदयतः परिपन्थिभित्यै ॥ १० ॥ अन्वयः-प्रतिहरेः मधोः दीप्त्या चल चक्ररूपे व्यूहे धरासुननयोद्धरणप्रसिद्धेः तजयोतिषामुदयनः परिपन्धिभित्र्य माधवस्य सुदर्शन चक्रं भजायत ॥१॥ व्याख्या--प्रतिहरेः हरेर्माधवात् वैशाखात् प्रति पूर्वम् मधोकै. त्रस्य दीप्त्या प्रभावेन धरामु भूमिषु चलचक्ररूपव्यूहे चलति सात
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy