________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. कथनं येन सः यद्वा प्रोद्यन्-प्रकाशमानः भामण्डलेन सहितः सभामण्डलः संविभाग:-प्रदेशो यस्य स तथोक्तः तीर्थकृत्पञ्चकसामान्योऽयमर्थः । रामकृष्णपक्षे-प्रोद्यन-प्रकटीभवन् सभायाः राज्यशासनव्यवस्थापिकापरिषदादेः मण्डलस्य-द्वादश राजकस्य देशस्य वा संविभागः संविभजनं यस्य स तथोक्तः "स्यान्मण्डलं द्वादशराजके च देशे च विम्बे च कदम्बके च"। इति विश्वः॥ यः-यातीति यः निर्वाणपदगन्ता, कलुषपटलजलदनिरसनपवनो वा । यो ना वायौ यमने इति मेदिनी ॥ नीतिकारी नीयन्ते-उन्नीयन्तेऽर्था अनयेति नीतिः न्यायःतां करोति तच्छीला नीत्यावर्तनशीलो नीतिप्रचारणशीलो वा ॥ अनीतिकारी इतिच्छेदे अनीतिः-पडविधेतिराहित्यं तत्करणशीलः । अतिवृष्टिरनावृष्टिर्मपकाः शलभाः खगाः। प्रत्यासन्नाश्च राजानः पडेता ईतयः स्मृताः। भुवनोपकारी-भुवनानामुपकारं करोति तच्छीलः सकलजगदुपकारकरणप्रवणः॥ भव्यैः-प्राणिभिः सेव्य:सेवितुं योग्यः सः-वर्ण्यतया प्रक्रान्तः नवकाव्यनव्यः नवेन-सप्तार्थानुसन्धानादिगुणविशिष्टतया नवीनेन काव्येन नव्यः-स्तुत्य : 'गुंक स्तवने ॥अन्त्यानुग्रामः,शब्दार्थोभयश्लेषः,काव्यलिङ्गं चात्रालङ्काराः।। तीर्थ शास्त्रा-ऽध्वर-क्षेत्रो पायो-पाध्याय मन्त्रिषु इति विश्वः । तीर्थ साध्वादिसंघेऽयीत्यागमः। ब्राह्मीह साऽव्यानिपुणागमादौ
यस्या रसांगारकमलोदयश्रीः । अद्यापि नद्या द्रवसुप्रसादात्
सिताम्बराणां जनतानुवृत्तिः ॥ ४ ॥ अन्वयः-इह आगमादौ सा निपुणा ब्राह्मी अग्यात् यस्या नया रसांगात् ।
कमलोदयश्री: द्रवसुप्रसादान सिताम्बराणां जनतानुवृत्तिरदापि ॥