SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-५ २७७ लीलादाविति शब्दस्तोममहानिधिः" प्रयाणं विहारम् पुरः अग्रे अधात् अकृत हयद्विपम् हये मागे "हयो घोटके पथि चेति शब्दस्तोममहानिधि:" द्विपम् द्वाभ्यां कराभ्यां पिबतीति तम् जिनेन्द्रस्य करपात्रत्वात् हये मार्गे स्थितं द्विपम् हयद्विपम् दृष्यदेवदृष्यदेवपटैर्विभूष्य विभूषितमित्यर्थः त्रिभुवनगुरोः स्मृत्वा कर्मणोऽविवक्षया षष्ठी त्रिभुवनगुरुं स्मृत्वा विजयाशयः कामादिविजयेच्छुः पदिकान् पादचारकान् मुनीन् अग्रे कृत्वा अग्रेसर विधाय ययौ चचाल ॥ ४५ ॥ रामपक्षे-पुत्री जनकपुत्री जीवधशा जीवत् सफलीभवत् यसः प्रयत्नो यस्याः सा प्रयत्नलभ्या इति अवगमनतः ज्ञानतः कथंभूता अशा परवशा इति मनसि हृदये चरितं तदीयचेष्टितं मत्वा बुध्या पुरः अग्रे प्रयाणम् अधात् अकरोत् त्रिभुवनगुरोः स्मृत्वा त्रिभुवनगुरुं स्मृत्वेत्यर्थः जिनेन्द्रं संस्मृत्य यद्विपं हये मार्गे द्विपमिवेति गजसन्निभं अध्यैः शोभनैर्विभूष्य अलंकृत्य सपदि शीघ्रं पदिकान् पादचारान् अग्रे कृत्वा अग्रेसरं विधाय विजयाशय: जयाभिलाषी सन् ययौ जगाम ॥ ४५ ॥ कृष्णपक्षे--अवगमनतः यवनद्वीपादागतैः कैश्चिद्वणिग्भिरकापुर्यां मम पस्युर्विनाशकारी कृष्णो जीवतीति ज्ञानतः अवशा शोकपरक्शा निजशत्रुजीवनश्रवणेन समधिकशोकमग्ना पुत्री मगधराजकन्यका जीवधशा तदभिधाना अवदत् कृष्णवृत्तान्तं स्वपित्रे न्यवेदयत् ततः विजयाशयः विजयाभिलाषी भूपो जरासंधः मनसि चरितं मत्वा मनसि स्त्रहृदये चरितं निजजामातृहननरूपं कृष्णवृत्तान्तं मत्वा विचार्य पुरः अग्रे तत्क्षणमेव प्रयाणम् यात्रामधात् अकृत त्रिभुवनगुरोः जिनेन्द्रस्य स्मृत्या स्मरणेन दृष्यैर्वस्त्रनिर्मितगृहै: हयद्विपम् हयाश्च द्विपाश्चेति हयद्विपम् सेनाङ्गत्वादेकवद्भावः विभूष्य मण्ड
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy