SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ माचार्य श्रीविजयामृतरिप्रणीता सरणी रीका. सर्ग-३ २०३ श्रीनेमिनाथ-शान्तिनाथ-बर्द्धमानपक्षे-सहस्राब्रवणनामानम्वनमन्यत् समानम् ॥ श्रीरामचन्द्रपक्षे-देवः स्वामीत्यादिशब्दैर्दशरथो ग्राह्यः स च पूर्वदेवैर्दीप्यमाननृपतिभिः सह भूयसा परिवारेण दीक्षान्धर्तुं महामुनेः सत्यधृतेः सकासात् वनमाससाद प्राप ।। कृष्णपक्ष-पूर्वदेवैः ज्येष्ठभ्रातृभिः नृपतिभिः सामन्तराजैः सह प्रमोदनिवहे अमन्दानन्द प्राप्ते अधिगते सति विषयतोऽविमुखः विषयासक्तचित्तः सांसारिकविषयवासनाधिकृतमनाः महता विपुलेन महेन उत्सवेन स कृष्णः देवः द्योतनात्मा दीक्षाम् विवाहविधिन्धर्तुनिर्वर्तितम् "वीवाहदीक्षानिरवत्तय द्गुरुरितिरघुकाव्ये" विवाहविधेरपि दीक्षाशब्दवाच्यत्वमुक्तमन्यैः स्वामी नृपः अद्भुतरसात् अत्युत्कण्ठातः वनम् आलयम् आवासम् आससाद प्राप अरण्ये जले निवासे आलये च वनमिति शब्दस्तोममहानिधिः ॥ १६ ॥ निष्कोपयामिकविधि दधताऽत्र राज्ञा, सांवत्सरावसरदानकृता यथार्हम् । योगाभियोगकलया मलयानुलिप्ता___लंकारितेन वनपावनता वितेने ॥ ३७॥ अन्वयः–भत्र निष्कोपयामिकविधिन्दधता मलयानुलिसाऽलंकारितेन राज्ञा यथार्ह सांवत्सरावसरदानकृता योगाभियोगकलया वनपावनता वितेने ॥ ३५ ॥ व्याख्या-अत्र भुक्ने निष्कोपयामिकविधिन्दधता निर्गताः कोपात् इति निष्कोपाः शान्तकोधा ये यामिका यामे यामे भवा यामिकाः द्वारपालास्तेषाम् विधिविधानन्दधता आश्रयता अर्थात् अवारितद्वारतां कुर्वता यथायोग्यम् रूपानुरूपं साम्बत्सरावसरदानकता
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy