________________
आचार्यश्रीविजनामृतसूरिप्रणीता सरणी टीका. सर्ग-३ १५॥ कस्तेन संगतिमगान्न मनोरसेन,
कस्तेन सङ्गतिमगानमनो रसेनः। द्वेधाप्यनीतिरगमद विभुविक्रमेण,
__ नाशं-कयापि कलया न भुवि क्रमेण ॥३८॥
अन्वयः-मनोरसेन कस्तेनसंगतिम् न अगात् कः मनोरसेन तेन संगतिम् न अगात् विभुविक्रमेण द्वधा अपि अनीति: अगमत भुवि कयापि कलया नाशं न क्रमेण ॥ ३८ ॥
व्याख्या-मनोरसेन मनसो हृदयस्य रसोरागः प्रवृत्तिस्तेन मानसयोगेन कः कोऽपि स्तेनसंगतिम् स्तेनेन चोरेण संगतिम् मैत्रीम् न अगात् नापत् पाटचरप्रेम, कोऽपि नाकार्षीत् का मनोरसेनः मनश्च रसा चेत्यनयोः द्वन्द्व इति मनोरसे तयोरिनः स्वामी "इनः सूर्यप्रभौ राजा मृगाङ्के क्षत्रिये नृप इत्यमरः" प्रभुः संयमी भूपतिः तेन प्रभुणा संगतिम् प्रेम न अगात् नाकरोत् सर्वोऽपि तेन सह सौहाद्र्चमरीरचत् तथा-विभुविक्रमेण विभोः प्रभोः विक्रमेणप्रभावेन तेजसा महिम्नेति यावत् द्वेधा द्विविधापि अनीतिः अन्याय्यम् दुराचारः अगमत् न्य. वर्तिष्ट अन्यत्र अनीतिः "अतिवृष्टिरनावृष्टिः शलभामूषिकाः खगाः । अन्त्यासन्नाश्चराजानः पडेता ईतयः स्मृता" इत्युक्तप्रकारा ईतयो न भवन्तीति अनीतिरीत्यभावः अगमत् प्रापत् सर्वत्र प्रासरत् क्रमेण पर्यायेणापि भुवि पृथिव्याम् कयापि कलया केनाप्यंशेन नाशम् विपतिः न कस्यापि वस्तुनो लेशतोऽप्यभावो न जजम्भे इति तत्त्रम् सर्वसाधारणम् अत्र यमकः । ३८॥ विद्याधनं प्रमृमरं निधनं न लोके,
स्तोके श्रमे सपदि वै-श्रमणत्वमासीत् । तेजोभरात्प्रतिपदं मणयो नराणां,
रेजुर्विभेजुरत एव महोन्नति ते ॥ ३९ ॥