________________
सप्तभङ्गी-नयप्रदीपप्रकरणम् ।
७५ नास्तिको हि जीवद्रव्यादि भिमन्यते, स्थूलदृष्ट्या च भृतचतुष्टयं यावदृष्टिगोचरमिति खकल्पितत्वेनातथात्वाद् व्यवहारामासमिति ॥
अथ कतिपयमन्यतो लिख्यते-भेदोपचारतया वस्तु व्यवहियत इति व्यवहारः । गुण-गुणिनोः, द्रव्य-पर्याययोः, संज्ञासंज्ञिनोः, स्वभाव-तद्वतोः, कारक-तद्वतोः, क्रिया-तद्वतोभैंदाद्
MAM
व्यवहाराभासत्वमित्याह-नास्तिको हीति । 'याददृष्टिगोचरम्' इत्यनन्तरमभिमन्यत इत्यनुषज्यते । भूतचतुष्टयवादस्य चार्वाकेण स्वयं कल्पितत्वेनापारमार्थिकत्वादित्याह-स्वकल्पितत्वेनातथात्वादिति ।
श्वेताम्बराभिमतव्यवहार-तदाभासस्वरूपप्ररूपणां परिसमाप्य दैगम्बरी प्रक्रियामाश्रित्य व्यवहारस्वरूपं तद्भेदांश्योपदर्शयितुमाह-अथेतिस्वसैद्धान्तिकाभिमतव्यवहार-तदाभासस्वरूपोपदर्शनानन्तरमित्यर्थः । कतिपयमिति-अनन्तराभिधीयमानप्रकारेण व्यवहारभेदोपदर्शने बहवो भेदा विषयभेदप्रयुक्ता व्यवहारस्य सम्भवन्ति, तन्मध्यात् कतिपयसङ्ख्याकं लौकिकपरीक्षकबुद्धिग्राह्य व्यवहारनयभेदप्रपञ्चनम् । अन्यतः दिगम्बरअन्थात् । लिख्यते दिगम्बरग्रन्थे यथैवाभिहितमस्ति तथैवोल्लिख्यते, न तु स्वयमत्र क्षोदक्षमाकलितो विचारः क्रियते, तेनास्य गुण-दोषाभ्यां न किश्चिन्ममेत्यावेदितम् ।
दिगम्बरस्तु-द्रव्यार्थिक-पर्यायार्थिक-नैगम-सङ्ग्रह-व्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूतभेदेन नयानां नवविधत्वम्, तत्र कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिकः १, उत्पाद-व्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिकः