SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ७४ बालबोधिनीविवृतिविभूषितं अपरसङ्ग्रहगृहीतार्थव्यवहारस्याप्युदाहरणमादिपदालक्ष्यम् , यथा-यद् द्रव्यं तज्जीवादि षड्विधमिति, पर्यायो द्वेधा-क्रमभावी सहभावी चेति, एवं जीवा मुक्ताः संसारिणश्च, ये क्रमभाविनः पर्यायास्ते क्रियारूपा अक्रियारूपाश्चेति । अथ व्यवहाराभासं लक्षयन्ति- "यः पुनरपारमार्थिकं द्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभास" -[प्रमा० परि० ७ सूत्रम्-२५] “यथा-चार्वाकदर्शनम्” इति । --[ प्रमा० परि० ७ सूत्रम्-२६ ] इत्यादिपदादपरसङ्ग्रहगृहीतार्थव्यवहारस्वाप्युदाहरणं ग्राह्यमित्याह-अपरसङ्ग्रहेति । उदाहरति--यथेति । यद् द्रव्यं तद् जीवादिषड्विधमिति व्यवहारोदाहरणं तु धर्मा-ऽधर्मा-ऽऽकान-काल-पुद्गल-जीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यपरसङ्ग्रहगृहीतार्थस्ये : बोध्यम् । पर्यायाणामैक्यं पर्यायत्वसाधादित्यपरसग्रहगृहीतार्थस्य व्यवहारस्योदाहरणम्-पर्यायो द्वेधा क्रमभावी सहभावी चेति । जीयानामैक्यं जीवत्वसाधादित्यपरसङ्ग्रहगृहीतार्थस्य व्यवहारस्योदाहरणम्-जीवा मुक्ताः संसारिणश्चेति । क्रियाऽक्रियारूपपर्यायाणक्यं क्रमभाविपर्यायत्वसाधादित्यपरसग्रहगृहीतार्थस्य व्यवहारस्यो हरणम् –ये क्रमभाविनः पर्यायास्ते क्रियारूपा अक्रियारूपाश्चति । प्रसङ्गाद् व्यवहाराभासलक्षणनिर्वचनमधिकरोति-अथेति । चार्वाकदर्शनस्य पारमार्थिकजीवादिद्रव्यविभागाभ्युपगन्तृत्वाभावादपारमार्थिकयावदृष्टिगोचरपृथिव्यादिचतुष्टयभूतविभजनाभ्युपगन्तृत्वाद
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy