________________
१२
वालबोधिनीविवृतिविभूषितं रूपतया वस्तुव्यवहरणं व्यवहारद्रव्यार्थिकः । नैगम-व्यवहारौ चाशुद्धद्रव्यानुभविकत्वेनाशुद्धौ, सङ्ग्रहः शुद्धद्रव्यवादित्वाच्छुद्धः, तदुक्तमनुयोगद्वारवृत्तौ [मू० ७२]- "नैगम-व्यवहाररूपोऽविशुद्धः, सङ्ग्रहरूपस्तु विशुद्धः कथम् ?, यतो नैगम-व्यवहारावनन्तपरमाण्वनन्तद्व्यणुकाधनेकव्यक्त्यात्मकं कृष्णायनेकगुणाधारं त्रिकालविषयं चाविशुद्धं द्रव्यमिच्छतः, सङ्ग्रहश्च परमाण्वादिकं परमाण्वादिसामान्यादेकं तिरोभूतगुणकलापमविद्यमानपूर्वापरविभागं नित्यं सामान्यमेव द्रव्य
भेदरूपतया विशेषरूपतया । वस्तुव्यवहरणं सामान्य विशेषरूपतयैव वस्तु इति व्यवहरणम् । यद्यपि नैगम-सङ्ग्रह-व्यवहारास्त्रयोऽपि द्रव्यविषयकत्वाद् द्रव्यार्थिकास्तथापि सर्वानुगतत्वान्महासामान्यमेव शुद्धद्रव्यमिति तद्विषयकः सङ्ग्रहः शुद्धद्रव्यार्थिकः, नैगमविषयोऽवान्तरसामान्य व्यवहारविषयश्च द्रव्यत्व-पृथिवीत्व-घटत्वादिरन्यव्यावृत्तत्वात् पर्यायोsपीत्यशुद्धद्रव्यम् , तद्विषयकत्वान्नैगमव्यवहारावशुद्धद्रव्यार्थिकावित्याहनैगम-व्यवहाराविति । नैगम-व्यवहारयोरशुद्धत्वे सङ्घहस्य च शुद्धत्वेऽनुयोगद्वारवृत्तिसंवादमुपदर्शयति-तदुक्तमिति । नैगम-व्यवहारयोः कथमशुद्धत्वमिति पृच्छति-कथमिति । उत्तरयति-~-यत इति'नैगम-व्यवहारावशुद्धं द्रव्यमिच्छतः' इत्यन्वयः, अनन्तपरमाण्वाद्यनेकव्यक्त्यात्मकत्वादिकमेव द्रव्येऽविशुद्धत्वम् । नित्यसामान्यात्मकैकदव्यस्य शुद्धत्वेन तदभ्युपगन्तृत्वात् सङ्ग्रहस्य शुद्धत्वमित्याह-सनहवेति-अस्य 'इच्छति' इत्यनेनाऽन्वयः । नित्यैकसामान्यरूपद्रव्य