________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । तत्र नैगमद्रव्यार्थिकनयो धर्म-धर्मि-द्रव्य-पर्यायादिप्रधानाप्रधानादिगोचरः। तेन गृहीतस्य वस्तुनः सम्पिण्डितार्थ वदतीति सङ्ग्रहः, सङ्ग्रहद्रव्यार्थिकस्त्वभेदरूपतया वस्तुजातं सम्-एकीभावेन गृह्णातीति । सङ्ग्रहेण गृहीतस्य गोचरीकृतस्यार्थस्य भेद
ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चानार्थे ।
यतितव्यमेवेति य उपदेशः स नयो नाम" ॥ १४०॥ इति संस्कृतम् ।
इत्थं सङ्केपेण नैगमादिनये सुलक्षितेऽपि विशेषतो नैगमादिनयविषयावगतिनिबन्धनं तल्लक्षणमुपदर्शयितुकाम आह-तत्रेति-नैगमादिनयेषु मध्य इत्यर्थः । धर्मेति-धर्म धर्मिणोः प्रधानतया धर्ममप्रधानतया धर्मिणम् , प्रधानतया धर्मिणमप्रधानतया धर्मम् , धर्मयोर्वैक प्रधानतयाऽपरमप्रधानतया, धर्मिणोकं प्रधानतयाऽपरमप्रधानतयाऽवगाहमानो नयो नैगमद्रव्यार्थिकनयः, तथा द्रव्य-पर्याययोर्द्रव्ययोः पर्याययोकं प्रधानतयाऽपरमप्रधानतयाऽवगाहमानो नयो नैगमद्रव्यार्थिकनय इत्यर्थः। सङ्घहनयस्वरूपं लक्षयति-तेनेति-नैगमनयेन गृहीतस्य सामान्यात्मकस्य विशेषात्मकस्य वस्तुनः सम्पिण्डितार्थं महासामान्यसत्तास्वरूपेण सङ्ग्रहीतमेकीभूतस्वरूपमर्थ वदति प्रतिपादयतीति सङ्ग्रह इत्यर्थः । सङ्घहद्रव्यार्थिकनयो वस्तुमात्रं महासामान्यसद्रूपेणाभेदरूपतयैकरूपतया गृलातीत्याह-सङ्ग्रहद्रव्यार्थिकस्त्विति-सङ्ग्रहे सम्शब्दो ग्रहशब्दश्च, तत्र 'सम्' इत्यस्यैक्रीभावेन 'ग्रह' इत्यस्य ग्रहणमित्यर्थत उक्तार्थलाभः । व्यवहारद्रव्यार्थिकनयं लक्षयति–सङ्ग्रहेणेति । अर्थस्य सामान्यरूपस्य।