________________
बालबोधिनी विवृतिविभूषितं
गन्ध-वर्ण-गतिहेतुत्व-स्थिं तिहेतुत्वा-र्वगाहन हेतुत्वं- (त्व) - वर्तनाहेतुत्वं चेतनत्वमॅचेतनत्वं मृर्तत्वममूर्तत्वं चेति द्रव्याणां षोडश विशेषगुणाः । प्रत्येकं जीव- पुद्गलयोः पद, इतरेषां त्रयो गुणाः । अन्त्याश्चत्वारो गुणाः स्वजाति-विजातिभ्यां सामान्या विशेषाश्च ।
४०
दिना - अत्र द्वादश विशेषगुणा एव, चेतनत्वाऽचेतनत्व-मूर्त्तत्वाऽमूर्त्तत्वानां सामान्यगुणत्वेऽपि विशेषगुणत्वमाश्रित्य षोडश विशेषगुणा उद्दिष्टाः । तत्र ज्ञान-देर्शन- सुख- वीर्य चेतनत्वा मूर्त्तत्वानि षड् जीवस्य विशेषगुणाः, स्पर्श-रस- गन्ध-वर्णाऽचेतनत्वा मूर्त्तत्वानि षट् पुद्गलस्य विशेषगुणाः, गतिहेतुत्वाऽचेतनत्वाऽर्तत्वानीति त्रयो धर्मास्तिकायस्य विशेषगुणाः, स्थितिहेतुत्वाऽचेतनत्वा-मूर्त्तत्वानीति त्रयोऽधर्मास्तिकायस्य विशेषगुणाः, अवगाहनहेतुत्वाऽचेतेन त्वा-ऽमूर्त्तत्वानीति त्रय आकाशास्तिकायस्य विशेषगुणाः वर्तनाहेतुत्वाऽचेतनत्वा मूर्त्तत्वानीति त्रयः कालस्य विशेषगुणा इत्याह---- प्रत्येकमिति । इतरेषां धर्मास्तिकायादीनाम् | अन्त्याश्चत्वारो गुणाः चेतनत्वा-ऽचेतनत्व-मूर्त्तत्वामूर्त्तत्वाख्याश्चत्वारो गुणाः । स्वजाति - विजातिभ्यां सामान्या विशेषाश्च चेतनत्वं जीवजातीय सकलवृत्तित्वात् सामान्यगुणः, विजातीयेभ्योऽजीवेभ्यो व्यावृत्तत्वाद विशेषगुणः अचेतनत्वमजीवत्वेन सजातीय सकलाऽजीववृत्तित्वात् सामान्यगुणः, विजातीयेभ्यो जीवेभ्यो व्यावृत्तत्वाद् विशेषगुणः मूर्त्तत्वं पुद्गलत्वेन सजातीयपुद्गलमात्रवृत्तित्वात् सामान्यगुणः, विजातीयेभ्योऽपुद्गलेभ्यो व्यावृत्तत्वाद् विशेषगुणः ; अमूर्त्तत्वमपुद्गलत्वेन सजातीयाऽशेषवृत्तित्वात् सामान्यगुणः, विजातीयपुद्गुलमात्रावृत्तित्वाद् विशेषगुण इत्यर्थः ।
-
-