________________
बालबोधिनीविवृतिविभूषितं इति समसमये विधि-निषेधयोरनिर्वचनीयख्यापनाकजल्पनाविभनया चतुर्थो भङ्गः ॥१८॥ 'स्यादस्त्येव स्यादवक्तव्यमेव' इति विधिप्राधान्येन युगपद्विधि-निषेधाऽनिर्वचनीयख्यापनाकल्पनाविभजनया पञ्चमो भङ्गः ॥ १९ ॥ 'स्यान्नास्त्येव स्यादवक्तव्यमेव' इति निषेधप्राधान्येन युगपद्विधिनिषेधाऽनिर्वचनीयख्यापनाकल्पनाविभजनया षष्ठो भङ्गः ॥ २० ॥ 'स्थादस्त्येव स्थानास्त्येव स्यादवक्तव्यमेव' इति क्रमात् सदंशाऽसदंशप्राधान्यकल्पनया युगपद्विधि-निषेधानिर्वचनीयख्यापनाकल्पनाविभजनया च सप्तमो भङ्गः ॥२१॥ __ अथार्थतः प्रथमभङ्गं प्रचिकटयिषुराह-स्थादस्त्येवेति-विधिप्राधान्यविवक्षायामयं भङ्गः । स्याद्' इत्यनेकान्तद्योतकमव्ययम्, मेव सर्वम्' इति पञ्चमो भङ्ग इत्याह-'स्थादस्त्येव स्यादवक्तव्यमेव' इति । निषेधप्राधान्येन युगपद्विधिनिषेधप्राधान्येन च नास्तित्वानिर्वचनीयत्वांशकल्पनाविभजनया 'स्यान्नास्त्येव स्यादवक्तव्यमेव सर्वम्' इति षष्ठो भङ्ग इत्याह-'स्यान्नास्त्येव स्यादवक्तव्यमेव' इति । क्रमेण सदंशाऽसदंशप्राधान्यकल्पनया युगपद्विधि-निषेधप्राधान्यकल्पनया च 'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेव सर्वम्' इति सप्तमो भङ्ग इत्याह-'स्थादस्त्येव स्यान्नास्त्येव यादवक्तव्यमेव' इति । सामान्यतोऽभिहिता अपि सप्त भङ्गा यथावदनुपपादिता न परीक्षकाणामभ्युपगमपदवीमारोहन्तीत्यतो विशिष्यार्थदिदर्शयिषयाऽऽह-अथेति । अस्तित्व-नास्तित्वादिसप्तविधधर्माऽऽकलिते वस्तुनि सप्तापि धर्मा अवबोधनीया इति किमर्थमेकधर्मप्रतिपादक एवायं भङ्ग इत्यपेक्षायामाहविधिप्राधान्यविवक्षायामिति–सन्ति वस्तुनि सप्तापि धर्माः, ते सर्वे