SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ (१३) वा घट इत्येवंरूपः खद्रव्यादिनिष्ठावच्छेदकतानिरूपितास्तित्वनिष्ठमकारतानिरूपितस्वद्रव्यादिनिष्ठावच्छेदकतानिरूपितास्तिस्वाभावनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकदोलायमानबोधस्वरूपः संशयः, तस्य स्यादस्त्येव घट इति वाक्यजन्यो यः खद्रव्यादिनिष्ठावच्छेदकतानिरूपितास्तित्वाभावनिष्ठप्रकारत्वानिरूपितखद्रव्यादिनिष्ठावच्छेदकतानिरूपितास्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यतानिरूपकनिर्णयात्मको बोधस्तनिवर्त्यत्वेन तादृशबोधजनकोक्तवाक्यनिवर्त्यत्वं स्यादेवेत्युक्तसंशयानिवर्तकत्वात् स्यादस्त्येव घट इति वाक्यस्याप्तप्रयोक्तव्यत्वम् , स्यानास्त्येव घट इति वाक्यजेन्यबोधनिवर्त्यश्च स्यानास्ति न वा घट इत्येवंरूपः परद्रव्यादिनिष्ठावच्छेदकतानिरूपितास्तित्वनिष्ठप्रतियोगिताकाभावत्वावच्छिन्नप्रकारतानिरूपितपरद्रव्यादिनिष्ठावच्छेदकतानिरूपितास्तित्वात्मकास्तित्वाभावाभावनिष्ठप्रकारतानिरूपितघटत्वावच्छिनविशेष्यताकदोलायमानबोधरूपः संशयः, तस्य स्यानास्त्येव घट इति वाक्यजन्यो यः परद्रव्यादिनिष्ठावच्छेदकतानिरूपितास्तित्वात्मकास्तित्वाभावाभावनिष्ठप्रकारत्वानिरूपितपरद्रव्यादिनिष्ठावच्छेदकतानिरूपितानिरूपितास्तित्वनिष्ठप्रतियोगिताकाभावत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकनिर्णयात्मको बोधस्तन्निवय॑त्वेन तादृशबोधजनकोक्तवाक्यनिवर्त्यत्वं स्यादेवेत्युक्तसंशयनिवर्तकत्वात् स्यान्ना
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy