SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १४३ नैगमनये धर्माधर्माकाशजीवस्कन्धानां तद्देशस्य चेति षण्णां प्रदेशस्वीकारः। १०९-१९ १४४ संग्रहनये धर्माधर्माकाशजीवस्कन्धानां पञ्चामेव प्रदेशाभ्युपगमः। १०९-२० १४५ व्यवहारे पश्चविधः प्रदेश इत्युपगमः। ११०-.-.५ १४६ ऋजुमूत्रनये प्रदेशः स्याद्धर्मास्तिकायस्य, प्रदेशः स्यादधर्मास्तिकायस्य, प्रदेशः स्यादाकाशास्ति कायस्य, प्रदेशः स्यात्स्कन्धस्येति भजना। ११०-११ १४७ शब्दनये धर्मे धर्म इति वा प्रदेशो धर्मः, अधर्मे अधर्म इति वा प्रदेशोऽधर्मः, आकाशे आकाश इति वा प्रदेश आकाशः, इत्येवमभिधेयम्, जीव- स्कन्धयोस्तु जीवे जीव इति वा प्रदेशो नोजीवः म्कन्धे स्कन्ध इति वा प्रदेशो नोस्कन्ध इत्येवमभिधेयम् । ११०-१९ १४८ समभिरूढनये धर्मश्चासौं प्रदेशो धर्मपदेशः, अधर्म श्वासौ प्रदेशोऽधभप्रदेश इत्याधेव वक्तव्यम १११-१८ १४९ एवम्भूतनये धर्मादीनां देशप्रदेशौं न स्त इति देशप्रदेशकल्पनारहितमखण्डमेव वस्त्वभिधातव्य मिति । १५० धान्यमानविशेषः प्रस्थकः तत्र वनगमन मारभ्य प्रस्थकनिष्पत्ति याबन्नैगमभेदा यथोत्तरशुद्धाः, अतिशुद्धनैगमस्तु आकुहितनामानं प्रस्थकमाहेति भावितम् । ११२-२१
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy