________________
१६
तथा सामान्यसप्तभंगा विशेषसप्तभंग्युपपादनम् १००-१६ १३५ ऋजुसूत्रनयानाश्रयणेऽपि तृतीयभंगप्रवृत्तिर्याभ्यां
नयाभ्यां प्रथमद्वितीयौ ताभ्यामेवेत्युपाध्यायभिन्नानामाशय उपपादितः
१०४-२ १३६ प्रश्नपतिविधानाभ्यां प्रमाणसप्तभंगी-नयसप्तभंगीति भेदव्यवस्था कृता
१०५--४ १३७ देवसरिपश्चितनयनिरूपणमधिकृत्य नयसामान्य
लक्षणं, तद्गतविशेषणोपादानप्रयोजनञ्चा वेदितम्
१०६--१७ १३८ द्रव्याथिकपर्यायाथिकभेदेन नयद्वैविध्य, द्रव्या
र्थिकस्य लक्षणं तन्मन्तव्यश्च दर्शितम् । १०७-१८ १३९ पर्यायार्थिकस्य लक्षणं तन्मन्तव्यश्चावेदितम् १०८----१ १४. सैद्धान्तिकमते नैगमसङ्ग्रहव्यवहारर्जुमूत्राश्चत्वारो
द्रव्याथिकाः, शब्दसमभिरूद्वैवम्भूतास्त्रयः पर्यायाथिकाः आधास्त्रयो द्रव्यार्थिकाः, ऋजुसूत्राद्याश्चत्वारः पर्यायाथिकाः सन्मतिकृन्मते, अत्र सैद्धान्तिकमतमुपपादितम्
१०८-११ १४१ नैगमस्य संग्रहव्यवहारयोरन्तर्भावान्नयाः पडिति
मतं, साम्प्रतादीनां शब्दनयत्वेन संग्रहात्पश्च
नयाः चत्वारो नया इति च मतभेद आवेदितः १०९-१२ १४२ प्रदेश-मस्थक-वसति-दृष्टान्तैर्यथाक्रमं शुद्धिभाजो नया भाविताः
१०९-१८