________________
१५१ एतद्विषये व्यवहारस्य नैगमादविशेषः १५२ संग्रहस्तु शुद्ध एव धान्यमापनविशेषलक्षण क्रियाकरणवेलायामेव प्रस्थकोऽयमिति स्वीकरोतीति ११३ - १३ १५३ ऋजुसूत्रस्तु निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकः तत्परिच्छिन्नं धान्यमित्युभयं प्रस्थक इत्याह १५४ त्रयोsपि शब्दनयाः प्रस्थकेन धान्यं मीयते इत्याकारकधान्यमाननिश्चय लक्षण प्रयोजनाभिज्ञस्वरूपप्रस्थकाधिकारज्ञगतः प्रस्थक निर्माणकर्तृरूपप्रस्थककर्तृगतो वा प्रस्थकोपयोग एव प्रस्थक इति स्वीकुर्वन्ति
१५५ वसतिराधारता सा यथोत्तरशुद्धानां नैगमभेदानां लोकमारभ्य देवदत्त गृहमध्यं यावदवसेया, अतिशुद्धनैगमनैगमस्तु वसन वसतीत्याह ऐदम्पर्यमत्रोपवर्णितम्
११४-१३
१५६ वसतिविषये व्यवहारो नैगमसमानाभिप्रायक: ११६ --७ १५७ उपचारानभ्युपगन्ता संग्रहस्तु संस्तारकारूढ एव
११३-१२
११४-१
११४–७
वसतीत्याह
१५८ ऋजुत्रस्तु येष्वाकाशप्रदेशेषु क्षणिकेषु क्षणिकस्य देवदत्तादेर्यदेवावगाढो वर्त्तमानसमये तदैव तेषु तस्य वासमभ्युपैतीति
१९५९ त्रयोऽपि शब्दनयाः स्वात्मन्येव वसतिमभ्युषगच्छन्ति
११६-१३
११६-१७
११७--२