________________
.....-
-
-...-... .
..---
----
-
७४
व्युत्पत्तिवादः । अप्रसिद्धेः। एवं पचति चैत्र इत्यादावपि कृतिसंबन्धेन पाकादेश्चैत्रायंशेऽन्वयबोधस्वीकार उचितः । अन्यथोक्तरीत्या गौरवात् तत्र तादृशान्वयबोधस्वीकारे तत्स्थलीयसामग्रीबलात्, पच्यते चैत्रः, पाकश्चैत्र, इत्यादौ तथाविधान्वयबोधापत्तेरप्युक्तरीत्यैव वारणसंभवादिति । ोकजातीयकारणानामेकजातीयकार्यण यदन्धयव्यतिरेकज्ञानं तदधीनकल्पनाविषयीभूता प्रयोजनाभावात् किन्खेकजातीयकार्येण विभिन्नजातीयकारणानां कतिपयानामेव यत्रान्यतमत्वेनान्वयव्यतिरेकग्रहोऽन्यतमलस्य कारणतावच्छेदके दोषदर्शनं च तत्र वैजात्यासंभवे व्यभिचारवारणाय कारणाव्यवहितोत्तरवस्य कार्यतावच्छेदकं कल्पनीयम् एवं च तत्तद्विषयताकशाब्दत्वस्य कार्य विशेषणतयोपस्थितस्य व्यभिचारावारकत्वेनानवच्छेदकत्वेऽपि तादृशकायें गृहीतानां तत्तत्सामग्रीघटकनिखिलकारणानन्तर्याणामनेकविधाकाडाज्ञानादितत्तदन्यतमत्वावच्छिन्न निरूपितखेन व्यापकानां व्याप्यत्वेन सुगृहीततया खव्यापकाशेषतत्तत्कारणानन्तयविच्छिनकारणसद्भावं विना व्याप्यीभूततादृशशाब्दवस्य निर्वाहासंभवेनाकाहाज्ञानादिसंपादनाय तादृशबोधसंक्रान्तये वाक्यरचना संगच्छते तादृशैकव्यापकविरहवतिबोधे तादृशशाब्दखाभावनियमधोपपद्यते । अतएव कारणसंघटनाप्यावश्यकी । एषु च नावश्यं तत्तद्धर्मस्य कार्यतावच्छेदकत्वं तदभाबेऽपि संशयलादीनां संशयस्थले संशयसंक्रान्तितत्कारणसंघटनसंशयखनियमादयश्चोपपादितास्तत्रतत्र नियन्थे शाब्दबजातिसिद्धिधानुव्यवसायादेवेति गृहात्यलम् ॥
नन्वस्तु तेषामाकाजाज्ञानानामन्यतमत्वेन विषयविशेषविशेषितशाब्दबावच्छिन्नं प्रत्येकमेव कारणवं लाघवादिति चन अन्यतमत्वस्य भेदकूटघटितस्यावच्छेदकत्वे कूटखस्यैकविशिष्टापरवरूपतया विशेष्यविशेषणभावे विनिगमनाविरहेण गुरुधर्मावच्छिन्नानेककारणलप्रसझेन विपरीतगौरवात् अन्यतमलस्याखण्डोपाधिरूपत्वे कूटत्वस्य विषयताविशेषरूपत्वेऽसमवेतसंख्यारूपत्वाभ्युपगमेऽपि वा तस्यान्यथासिद्धिनिरूपकत्वमभ्युपगम्य कारणतावच्छेदकलस्य तत्रतत्र निराकृतखात् अन्यथा कार्यतावच्छेदकावच्छिन्नं प्रति प्रत्येकेण व्यभिचारिणमनुवर्तमानेनान्यतमत्वेन कारणत्वे कार्येण कारणं नानुमीयेत, परिशहीतकार्यतावच्छेदकाश्रयस्य विशेषात्मना सामान्यव्यभिचारनिरूपकादन्यतमत्वेन कारणलयोग्याहुभुत्सितप्रसिद्धकारणान्यकारणविशेषादुत्पनत्वेन संभाविततया लिङ्गलासंभवात् । अतएवच कारणाभावात्कार्याभावोऽपि नाध्यवसीयेत । वस्तुतस्त्वन्यतमवादिना कारणत्वे राजपुरुषइत्याकावाज्ञानस्य राजपदजन्यराजोपस्थितिरेव सहकारिणी नृपपुरुष इत्याकाजाज्ञानस्य नृपादिषदजन्यराजाद्युपस्थितिरेवेति सहकारिनियमानुपपत्तिः स्यात् । नच तत्तदुपस्थितिविशिष्टाकाशाज्ञानानामेवास्यन्यतमत्वेन कारणलमिति वाच्यम् । तादृशोपस्थितिद्वितीयक्षणोत्पन्नाकाहाज्ञानस्योपस्थितिविरहिणि स्वद्वितीयक्षणेऽपि कारणतयोत्तरक्षणे शाब्दापत्तेरेतद्विचारस्य प्रागपि प्रदर्शितलाक ॥ __ उक्तरीत्यैववारणसंभवादिति । इदं च विभक्त्यर्थसंसर्गतावादिनां नव्यानां मतं तदेव चानुमोदितं शब्दशक्तिप्रकाशिकायां कौस्तुभेच, उक्तं च न हिप्रजावतीयं मे खं तस्मै देहि कम्बला मित्यादौ प्रजावतीशब्दार्थभ्रातृजायाधकदेशभ्रानादेस्तदा परामर्शवारणाय तदादेवृत्तिग्रहमुख्य विशेष्यपरामर्शताव्युत्पत्तिरङ्गीकरणीया। तथाच दशैते राजमातशास्तस्यैवामी तुरङ्गमाः। चैत्रो ग्रामं गतस्तत्र मैत्रः किंकुरुतेऽधुनेत्यादौ राजादिपदस्य राजसंबन्ध्यादिलाक्षणिकत्ये तच्छर देन राजादिपरामर्शीन स्यादतो विभक्त्यर्थस्य संसर्गलमेवोचितम् । अथ विभक्त्यर्थस्य संसर्गतापक्षो न युक्तः विभक्त्या शक्तिभ्रमेण खत्वाद्युपस्थितौ खरक प्रकारकबोधस्य संसर्गतामतेऽपि स्वीकरणीयतया द्विविधशाब्दसामय्याः कल्पनीयतया गौरवात् भिन्न विषयकप्रत्यक्ष प्रति प्रतिबन्धकत्वानुराधाने चात्यन्तगौरवात् विभक्त्यर्थप्रकारतामते च स्वत्वादिसंसर्गकबोधस्य कुत्राप्यकुप्तत्वेन शाब्दसामग्या एकविधवात् किं च राज्ञः पुरुष इत्यादौ राजपुरुषइत्यादीच राजपदस्य राजस्खत्वे लक्षणायां राजस्खलनकारकबोधस्य संसर्गतामते स्वीकरणीयतया द्विविधशाब्दसामग्रीकल्पनेन गौरवम् । अतएव विभक्या खलोपस्थितावपि खलसंसर्गकबोधएवाभ्युपेयः शक्त्यकल्पनस्वलादिप्रतियोगिकसम्बन्धभानाद्यभावप्रयुक्तलाघवस्य सद्भावात् तादात्म्यसंसर्गताविचारे हि प्रथमया तादात्म्योपस्थितौ सलामपि तत्संसर्गकबोधएवाभ्युपेतोग्रन्थकृतेति न संसर्गतामते गौरवमिति निरस्तमिति चेन राजपदस्य राजस्वत्वे लक्षणायां प्रकारतामते स्वीकृतस्य राजस्वत्वसंबन्धप्रकारकबोधस्य संसर्गतामतेऽनभ्युपगम्यत्वेन सामग्रीद्वयस्य तुल्यखात् । नच राजखत्यसंबन्धलक्षणायां संसर्गतामतेऽपि तत्प्रकारकबोधः स्वीकरणीयएवेति सामग्रीत्रयकल्पनागौरवमिति वाच्यम् प्रकारतामते तत्र राजखत्वसंबन्धसम्बन्धप्रकारकबोधस्य स्वीकरणीयतया संसर्गतामते तदनभ्युपगमेन तुल्यत्वात् । नच तत्रापि लक्षणया तादृशबोध उपपादनीयः तत्रतत्र लक्षणायामनवस्थितेस्तादृशसम्बन्धानुपस्थित्यादिभिर्यत्र विश्रान्त्या परिहारस्तत्र तत्संसर्गप्रकारकबोधस्यैव संसर्गतामतेऽनभ्युपगम्यतया तुल्यतायाः दुष्परिहत्वात् । नच संबन्धसंबन्धानामनवस्थाभयेन संबन्धखरूपताया एव स्वीकरणीयतया तत्प्रकारकबोधाभ्युपगमादेव संसर्गतावादिभिः प्रकारतामतसिद्धसर्वप्रकारकबोधोभ्युपगत इति वाच्यं वियैक्येपि प्रकारवैलक्षायेन बोधवैलक्षणस्याभ्युपेयतया सामग्रीभेदस्य दुरत्वात् । नच लक्षणासंभाव