________________
गूढार्थतत्वालोकव्याख्यासहितः । बद्धोध्यः । वस्तुतस्तु तद्धर्मान्यवृत्तिविषयतासम्बन्धेन ज्ञान प्रति तधर्मभेदत्वेन हेतुता लाघवात् । एवं च घटत्वाचवच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबोधं प्रति घटत्वाद्यन्यवृत्तिविषयतासंबन्धेन सानत्वाद्यवच्छिन्नस्य व्यापकतया घटत्वादौ ताशविषयतासंबन्धेन ज्ञानत्वावच्छिन्नोत्पादकसामग्रीविरहेण न तत्र ताशविशेष्यतावच्छेदकतासंबन्धेन शाब्दबोधापत्तिः। एवं च घटवान् घटवानित्यादिशाब्दबोधवारणानुरोधेन धर्मितावच्छेदकतावच्छेदकादिनिष्ठप्रत्यासत्त्या कारणत्वान्तरमपि न कल्प्यते । एवमुद्देश्यतावच्छेदकविधेययोरक्येनैकोद्वावित्यादिवाक्यादेकत्व द्वित्वाद्यवच्छिन्ने पकत्वद्वित्वादीनां भेदान्वययोधानुदयात्, एकत्वत्वद्वित्वत्वाद्यवच्छिन्नसमवायादि संसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितसमवायादिसंसर्गावच्छिन्नावच्छेदकतावच्छेदक त्वादिसंबन्धेन शाब्दबुद्धौ एकत्वत्वद्वित्वत्वादिभेदस्य । एवं कर्म गच्छतीत्यादौ च कर्मत्वत्वाचपच्छिन्ने आधेयतासंबन्धेन तद्वतोऽन्वयबोधवारणाय कर्मत्वत्वाधवच्छिन्नावच्छेदकताकाधेयतासंबन्धावच्छिन्नप्रकारतानिरूपितधर्मितावच्छेदकतासंबन्धेन शाब्दबोधे कर्मत्वत्वादिभेदस्य घटोन घट इत्याद्यनुमितेः शाब्दबोधस्य च वारणाय घटस्वाद्यवच्छिन्नभेदप्रकारतानिरूपितधर्मितावच्छेदकतासंबन्धेनानुमितौ शाब्दबोधे च घटत्वादिभेदस्य हेतुत्वान्तरकल्पनमनादेयमेव । तद्धर्मभेदस्यकैककारणतयैव सकलातिप्रसङ्गवारणसंभवादिति कृतं पलवितेन ॥
समवायघटत्वादिगतरूपे संभवान्न दोष इतिवाच्यं कालिकेन घटत्वविशिष्टत्वे सति समवायेन द्रव्यत्सविशिष्टपरेण समवायेन घटल विशित्वे सति कालिकेन द्रव्यखविशिष्टपरेण च तच्छन्देन घटितात्सः स इतिवाक्याच्छाब्दबोधानुपपत्तेस्तथाप्यवारणादिति चेन्न विशेष्यतात्वसंबन्धेन शाब्दबुद्धौ प्रकारतावदन्यलं हि कारणम् । प्रकारतावत्ता च खनिरूपितत्वखनिरूपितावच्छेदकताखव्यापकत्वोभयसंबन्धेन । व्यापकता च स्वनिरूपितावच्छेदकतावत्त्वसंबन्धेन । अवच्छेदकतावत्ता च खसामानाधिकरण्यखावच्छेदकसंबन्धावच्छिन्नत्वस्वानवच्छेदकानवच्छिन्नत्वतत्संबन्धावच्छिन्नववृत्तित्वैतचतुष्टयसंबन्धेन । तथा च न क्वचिदप्युद्देश्यविधेययोः सर्वथैक्ये उद्देश्यस्याधिक्ये च शाब्दबोधप्रसङ्गः । नवा विधेयांशस्याधिकवस्तुघटितत्वे शाब्दबोधस्यानुपपत्तिः । अथावच्छेदकतावत्त्वनियामकसंबन्धघटकावच्छेदकलं साक्षात्परम्परया वोपादेयं नास्ति चोभयथापि तन्निर्दोषतासंभवरूपववत्तिद्रव्यत्वविशिष्टत्वे सत्यवायुस्पर्शयदृत्तिपृथिवीलविशिष्टपरेणावायुस्पर्शवद्वृतिद्रव्यखविशिष्टत्वे सति रूपवद्वृत्तिपृथिवीलविशिष्टपरेण च तच्छब्देन घटितात्ससइतिवाक्याच्छाब्दवोधानुपपत्तेः विशेष्यत्वप्रकारत्वावच्छेदकलयोः साक्षादवच्छेदकलस्य वृत्तिलमाने सत्त्वादुभयग्वावच्छेदकखे रूपवनिरूपितलस्पर्शवन्निरूपितखयोर्विशेष्यत्वप्रकारलद्वारेण परम्परावच्छेदकलाचेति चेन्न विशेष्यत्वप्रकारत्वाद्वारत्वसहितनिरूपित्वस्यैवोत्पादेयवाद् इत्थं चाननुगतकार्यकारणभावसरण्यनुसूतिरनुचिन्तनीया ग्रन्थकतरनुसरणीया ववमेवंविधैव योग्यज्ञानकार्यकारणभावम्यापि रीतिरित्यलम् ।
वस्तुतस्तुतद्धर्मान्यवृत्तिविषयतासंबन्धेनेत्यादि । अत्र यद्यपि घटत्वान्यवृत्तिविषयतासंबन्धेन ज्ञानवावच्छिन्नस्य घटलावच्छिन्नप्रकारतानिरूपितधर्मितावच्छेदकतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति नास्ति व्यापकत्वं नापि चावच्छिन्नघटत्वनिष्ठावच्छेदकताकप्रकारतानिरूपितधर्मितानिरूपितावच्छिन्नावच्छेदकतासंबन्धेन शाब्दबुद्धिवावच्छिन्नं प्रति जातिलप्रमेयत्वाभ्यां धर्मियप्रकारत्वावच्छेदकतया घटत्वावगाहिनः शाब्दबोधस्योत्पत्तेः तथापि, निरवच्छिन्नघटखनिष्ठावच्छेदकताकप्रकारतानिरूपितविशेष्यतानिरूपितनिरवच्छिन्नावच्छेदकतासंबन्धेन शाब्दबुद्धिं प्रति घटलान्यवृत्तिविषयतासंबन्धेन हानलावच्छिन्नस्य जातिलाद्यवच्छिन्नावच्छेदकताप्रकारतानिरूपितधर्मितावच्छेदकतावच्छेदकतासंबन्धेन शाब्दबुद्धिलावच्छिन्नं प्रति जातिलान्यवृत्तिविषयतासंबन्धेन ज्ञानलावच्छिन्नस्य संभवति व्यापकत्वम् । नच समवायसंबन्धावच्छिन्नजातिवाद्यव. च्छिन्नावच्छेदकताकप्रकारतानिरूपितर्सितानिरूपितकालिकसंबन्धावच्छिन्नावच्छेदकतावच्छेदकलस्य जातित्वेऽपि सत्त्वेन जातिलाधन्यवृत्तिविषयतासंबन्धेन ज्ञानलावच्छिन्नस्य म तव्यापकलसंभव इति वाच्यम् । अबच्छेदकलयोरेकरबन्धावच्छिन्नत्वस्य व्याप्यशरीरे प्रवेशनीयलात् । अथ विधेयांशेऽधिकावगाहिशाब्दवोधस्वीकारे निरवच्छिनघटत्वनिष्ठावच्छेदकताकप्रकारतानिरूपितनिरवच्छिन्नावच्छेदकतासंबन्धेन शाब्दबुद्धेः घटोनीलघटइत्यत्र घटत्वेऽपि सत्त्वात्तत्र घटत्वान्यवृत्तिविषयतासंबन्धेन ज्ञानवावच्छिन्नस्यासत्त्वात्कथं व्यापकलम् । नच व्याप्यशरीरे घटत्वमात्रावच्छिन्नलं प्रवेश्यमिति वाच्यं नीलघटो नीलघट इतिशाब्दबोधापसेर्दुरित्वात् । नच घटखादिगतैकत्वान्यवृत्तिविषयतावच्छेदकतालावच्छिन्न पर्याप्त्यनुयोगितावच्छेदकत्वसंबन्धेन ज्ञानलाधवच्छिन्नं प्रति घटत्वादिगतैकलादिभेदस्य कारणलं वाच्य तथासति तादृशज्ञानत्वावच्छिन्नस्य घटवैकलवृत्तिप्रकारताकविशेष्यतावच्छेदकतालावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वसंव.
८ व्युत्प०