________________
सामान्यनिरुक्तिविवेचना
शिष्टबुद्धिवाद्यवच्छिन्नत्वात् प्रकृतानुमितित्वव्यापिकाया प्रत्यक्षान्य विशिष्टबुद्धित्वावच्छिन्नायर असाधारण्यानिश्चयनिरूपितप्रतिवध्यता. या अवच्छेदकतापय्याप्त्याधिकरणधर्मपाप्तावच्छेदकताकत्वस्ये. च्छासामग्रीप्रतिवध्यतायाम्बिरहादच्याप्त्यसम्भवात् अवश्यविव. क्षणीयतयासाधारण्यविषयताभित्रत्वस्यासाधारण्यघटकविषयता. भिज्ञत्वरूपस्य वा विवक्षितत्वादुक्तदोषस्यासम्भवादितिचेत । ___ अत्रोच्यते गगनाभाबवत्कालीनघटो गगनवानित्यत्राभाववत्ताह. शघटेऽतिध्याप्तिः तादृशघटज्ञानस्य विशिष्टबुद्धित्वेन प्रतिवन्धकत्वेना भाववसाहशघटत्वावच्छिन्नविषयताया शानवशिष्ट्यपछिसप्रति. वन्धकतावच्छेदकत्वासम्भवेन यदपपदेन ताशघटत्वस्य धारणा. सम्भवात्, यदि शानवैशिष्ट्यावच्छिन्नप्रतिवन्धकतान निवेश्यते तदा यदपवृत्तिविषयतानिवेशपक्षेऽसाधारण्याविषयताभिन्नत्वसहितस्यो. क्तजन्यताविशिष्टान्यत्वस्य वक्ष्यमाणोभयाभावस्य वा विवक्षायामपि. हदो बहिमानित्यत्र वह्निव्यापकीभूताभाववदरूपवाधे वहित्वगतकत्वंह. दत्वगतैकत्वचादायाव्यतिः एवं किश्चिद्रूपावच्छिन्नविषयत्वाव्यापक विषयताशून्यत्वनिवेशपक्षेपि यदूपावच्छिन्नविषयत्वाव्यापकविषय ताशून्यत्वनिवेशपक्षपि साध्यव्यापकाभावविषयकंपक्षविषयकच शा नं यत्र स्थले नियमेनैव तादृशाभावपक्षोभयविषयकमेव तत्र सा. भ्यब्यापकाभाववत्पक्षरूपवाधेऽव्याप्तः, साध्यव्यापकाभावत्वपक्षताव रुच्छेदेकयोर्यस्पदाथत्वसम्भवात् पक्षांशे साध्यव्यापकाभावत्वेन पदा. र्थान्तरावगाहिज्ञानस्य तत्तदूपावच्छिन्नविययत्वाव्यापकविषयताशू. न्यतया तदीयतत्तद्पावच्छिन्नविषयत्वस्य स्वरूपसम्वन्धरूपप्रतिव. ग्धकतावच्छेदकत्वसम्भवात् अनतिरिक्तवृत्तित्वस्य निवेशेच तत्तद्रूपा. वच्छिन्नविषयताशालिलमुहालम्बने प्रतिबन्धकताविरहेण तत्तटूप. स्य यस्पदार्थत्वस्यासम्भवानाव्याप्तिः एवमेवरीत्या साधारण्यपि स्थलविशेषेऽव्याप्तिर्वक्ष्यमाणाऽत्रापि वोध्या। विशिष्टद्वयाघटितत्वस्यै। कविशिष्टाघटितरवपय्येवसायित्वपक्षेपि यत्र स्थले साध्यव्यापकीभूता भावप्रतियोगिहेतुविषयकं ज्ञानानियमतो हेतुमत्पक्षकविषयकमेव. तत्र हेतुमत्पक्षविषयतासामान्यस्येवासाधारण्यघटकविषयता. मिनस्यासाधारण्यप्रतिबन्धकतावच्छेदकतया तविषयताशुन्यत्व. स्यासाधारण्यशाने विरहात असाधारण्ये ऽव्याप्तिा, अनतिरिक्त.