________________
सामान्यनिरुकिविवेचना
यस्तु तारशलिमत्ताबुद्धिम्प्रति वाहिन्यापकाभावप्रतियोगित्वेन वह्निसामान्याभावव्यतिरेकन्याप्त्यात्मकेन विशिष्टजलबुद्धरपि जलय. दुधदनिश्चयकालीनायाः प्रतिबन्धकत्वस्यानुभविकतया शैवालव. दुधदत्वनिष्ठावच्छेदकताभित्रवद्वित्वनिष्ठावच्छेदकताभित्रावच्छेदक. स्वानिरूपितविषयतात्वेन वह्रिविषयतायास्संसर्गघटकतामुपगम्य त स्याप्येकप्रतिबन्धकत्वोपपादमे वह्निव्यापकीभूताभावप्रतियोगिजलत्वावच्छिन्नविषयत्वशैवालव दत्वावच्छिन्नविषयत्वयोः परस्प. रस्वावच्छिन्नविषयताशुन्याव्यापकविषयताशून्यज्ञानीययोरपि प्रति. बन्धकतावच्छेदकत्वस्यापिसम्भव इति । _ तदसत् विशिष्टवहिव्यापकतायाः शुद्धवहिव्यापकतायाध भित्रस्वेन तत्तविशिष्टाभावप्रतियोगिजलझानीययोर्विशिष्टविषयत्वयोरव. च्छेदकत्वस्यैकस्मिन् विशिष्टजलत्वेऽसम्भवात् तत्सम्भव एवचोक्तरी. तेरक्षुण्णत्वादितिचेन्न अप्रामाण्यवानोत्तेजकत्वानुरोधेनैकरूपेण प्र. तिबन्धकत्वासम्भवस्य पूर्वमेवोक्तत्वात् , विशिष्टद्वयाघटितत्वनिवे. शस्यैकरूपेण प्रतिबन्धकत्वाभावपक्षीयताया एव वाच्यत्वाश एकरूपेण प्रतिबन्धकत्वोपगमे द्वितीयक्षणावच्छिन्नध्वंसोवाच्यत्वत्ववान्धाच्यत्वत्वव्यापकीभूताभावप्रतियोगिप्रतियोगित्वकालीनद्वितीय क्षणावच्छिन्नध्वंसादित्यत्र वाच्यत्वस्वव्यापकीभूताभावप्रतियोगिता. इशध्वंसरूपासाधारण्येऽन्याः वाच्यत्वत्वव्यापकीभूताभावप्रतियो. गिप्रतियोगितात्वावच्छिजविषयत्वप्रतियोगित्ववद्वितीयक्षणावच्छिन्न भवंसत्वावच्छिन्नविषयत्वयोः परस्परस्वावच्छिन्नविषयताशुन्यज्ञानी. यत्वप्रतिबन्धकतातिरिक्तवृत्तित्वाजम्यताविशिष्टान्यत्वपश्यमाणो. भयाभाववत्वासाधारण्याविषयतामित्रत्वादीनाम्मध्ये यस्य स्यादुपा. देयता तस्य सर्वस्य सत्र सस्थात् तदेकतरनिरूपकनिश्चयविशिधापरनिरूपकनिश्चयत्वस्य प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति. स्वाच्च।
नच पृथक्प्रतिबन्धकत्वेपि पक्षधर्मिकहेतुमत्त्वग्रहासाधारण्यप्र. हयोरतिरिक्तप्रतिबन्धकत्वे मानाभावः वाच्यत्वत्वब्यापकीभूताभाव. प्रतियोगित्वेन प्रतियोगिस्वग्रहस्य प्रतियोगित्ववत्तया च द्वितीयक्ष. णावच्छिन्नध्वंसग्रहस्य च परस्परविशिष्टत्वेन क्लप्तप्रतिबन्धकताका स्य तत्रसत्तया तेनैव प्रतिबन्धककृत्यस्य कार्यानुत्पादस्य निर्वाहात