________________
सामान्यनिरूतिविवेचना
विधिषविषयकनिश्चयत्वं तारशविशिष्टयविषयताशून्यत्वमेवो. पादेममलम्प्रतिबन्धकतानतिरिक्तवृत्तित्वान्तोपादानेनेतिचेन पर्वत. पक्षकवहपभावग्याप्यसाध्यकपर्वतीयवहपभावहेतुकस्थले पर्वतीयव हिमत्पर्वतेऽस्याः पर्वतीयवाहित्वावच्छिन्नविषयताशालिनिश्चयः विशिष्टवहिमत्पर्वतत्वावच्छिन्नविषयताशालिनिश्चयत्वस्थ प्रकृतानु. मित्यवृत्तित्वात् प्रकृतपक्षे प्रकृतलाध्यहेत्ववगाहिझानस्य ता.
शनिश्चयात्मकस्याहार्यत्वनानुमितित्वविरहात् अयश्च दोषो ग. गमाभाववदभाववत्कालीनघटो गगनवानित्यत्र बाधे हेतुमरपक्षघ. टितासाधारण्ये चाव्याप्तिधारणाय परस्परस्वावच्छिन्नविषयताशून्य स्वस्य घटकतया प्रवेशे बोध्यो न चान्यथा प्रतिवध्यताविशिष्टज. न्यतानवच्छेदकत्वस्य विशिष्टवयविषयताविशेषणत्वे च वलय. धिकरणवृत्यभावनिरूपितत्वामावस्याप्यवत्प्रतियोगिताकालीनजल. हेतुकड्दपक्षकवाहिताध्यकस्थले वहिव्यापकाभाववनदेऽव्याप्तिः व्यापकाभावत्वावच्छिन्नविषयताशालिनिश्चयविशिष्टवयधिकरणदृ. त्यभावनिरूपितत्ववत्प्रतियोगितात्वावच्छिन्नविषयताशालिनिश्चय त्वस्य प्रकृतानुमित्यवृत्तित्वात् तादृशविशिष्टद्वयविषयतयोर्जन्य. तानवच्छेदकत्वाच बाध्या। अग्रे वक्ष्यमाणस्योभयाभावस्य विशिष्ट द्वयविषयताधिशषणत्वे च हृदः प्रतियोगितासम्बन्धेन धूमाभावव्या. प्यवदभावकालीनत्वे सति प्रतियोगितासम्बन्धावच्छिन्नाभावा. भावव्याप्यवदभावकालीनत्वे सति वा वह्निमान् धूमादित्यादौ धूमा. भावव्याप्यवद्धदे साध्याभाववदवृत्तित्वरूपव्याप्तिघटितायां स्वरूपासिद्धाघध्यव्याप्तिःधूमाभावत्वावच्छिन्नविषयताशालिनिश्चयविशिष्टा. भावत्वावच्छिन्नविषयतानिश्चयत्वस्य प्रकृतानुमित्यवृत्तितया ता.
शविशिष्टद्वयविषयतायां धूमाभावव्याप्यवद्धत्वगतसमुदायत्व. वृत्तित्वविरहेणोभयाभाघस्यापि सत्त्वाच्च । अयश्च दोषो जन्यतानव. च्छेदकत्वस्थाने स्वनिरूपितजनकतावच्छेदकत्व स्वावच्छेदकत्वान्यतरसम्बन्धेन जन्यताविशिष्टान्यत्वविवक्षणे तत्र न सम्भवत्यन्य. था कल्पत्रयेपि बोध्यः।
अथ ताहशानुमित्यम्यवहितपूर्वक्षणवृत्तिज्ञानावृत्तित्वनिवे. इयं तावतवोक्तदोषवारणादितिचे वयभाववधूमवरका. लीनवह्निसाध्यकामावपक्षकधूमहेतुकस्थले प्रागुकस्वरूपासि.