________________
सामान्यनिरूतिविवेचना
२५
कमित्यर्थः। अत्रज्ञानादिगोचरेच्छाम्प्रति विषयस्यैव प्रतिवन्धकतया ज्ञानमात्र एवेच्छानिरूपित प्रतिबन्धकरवसत्वेन यदूपद्वयमध्ये वलित्व. हमत्वादेर्ग्रहणसम्भवेन सर्वत्रासम्भवापतेः निरुक्तप्रतिवध्यतानिका पितत्वेन प्रतिबन्धकताषिशोषिता । नच शाननिरूपित प्रतिबन्धकतैव प्रवेश्यतामुक्तप्रतिवध्यतानिवेशो व्यर्थ इच्छाप्रतिवन्धकताया वार. णादितिवाच्यं हृदत्वावच्छिन्नविषयताशालिनिश्चयविशिष्टवह्नयभाव. स्वावच्छिन्नविषयताशालिनिश्चयेप्यभावर्मिकप्रतियोगितासम्बन्धेन वलयभाषवत्ताशाननिरूपितप्रतिबन्धकतायास्सत्वेन लक्षणासम्भवा. पत्तेनच प्रकृतानुमितिनिष्ठप्रतिवध्यतानिरूपितत्वनिवेशोपि सम्भ. वदुक्तिक उक्तदोषादिति' ताशानुमितिस्वव्यापकत्वनिवेशः तत्रापि सत्यन्तानुपादाने वह्नयभाववजलवद्धृत्तिजलवज्रदेऽतिव्याप्तिः स्था. तत्प्रतिवध्यतायास्तादृशानुमितित्वाव्यापकत्वात् अतएव पशतावच्छे. दकसाध्यतावच्छेदकयोस्तत्र निवेशः कृतः यत्किञ्चिद्धविच्छिन्न. विशेष्यत्व यत्किञ्चिद्धर्मावच्छिन्नप्रकारत्वयोःप्रवेशे हदोवाहिमान् वय. भाववज्जलवदत्ति जलाभाववटादित्यत्र तादृशजलवध्रदो वहिमान् घटाभाववत्तह्यक्तिमदत्तितध्यक्त्यभावादित्यत्र तादृशतद्यक्तिमध्र दे चाव्याप्त्यापत्तेः किश्चिद्धर्मपदेन घटत्वमादाय तद्धर्मावच्छिन्नवि. शेयकवहिप्रकारकानुमिति तद्धर्मावच्छिन्न प्रकारतानिरूपितहदरवा. वच्छिन्नविशेष्यताशाल्यनुमितिश्चादाय दोषघटकविशिष्टद्वयनिश्चय. प्रतिबन्धकतानिरूपितप्रतिबध्यतायास्ताहशानुमितित्वव्यापकत्वस्यो. पपदानसम्भवात् विशेष्यानिवेशे धूमाभाववद्वतित्ववदयोगोलकसंयो गववृत्त्ययोगालकसंयोगवडही वहुधभावधज्जलवद्धृत्तिजलवद्ध्दे च हुदोधूमवान् बहारत्यत्रातिव्याप्तिः स्यादिति तत्रिवेशः त. त्रापि साध्यतावच्छेदकहेतुनावच्छेदकपक्षतावच्छेदकानामुक्तदोष. वारणायैव प्रवेशो बोध्यः यत्किञ्चिद्धर्मावच्छिन्ननिरूपितव्याप्त्यादेः प्रवेशे गगनाभावववृत्तिस्ववदभावववृत्तित्ववस्कालीनधूमवान् वह्वे. रित्यत्र व्याभिचारेऽज्याप्तिः स्यात् गगनत्वावच्छिन्ननिरूपितव्याप्ति. विशिष्टरहित्वावच्छिन्न प्रकारकग्रहप्रतिवध्यताया गगनत्वात्मककि. श्चिद्धर्मावच्छिन्ननिरूपितव्याप्त्यवगाहिताशानुमितित्वव्यापकत्वस. म्भवादेवमन्यदप्यम् ॥
ननु तारशानुमित्यवृत्ति यारशविशिष्टविषयकनिश्चयविशिष्टया९ सा०वि०