________________
सामान्यनिरूतिविवेचना शावण्यातः प्रतियोगितासम्बन्धेन धूमवनिश्चयोत्तरम्प्रकृतानुमित्यु. पादासम्भवादनुमितेरमावे वलयवगाहित्वात् यह्निमत्ताबुद्धश्च प्रति बन्धकसभावादिति ।
धस्तुतस्तु पर्वतपक्षकवलयभावव्याप्यसाध्यस्थले वहिमस्पर्वते व. यभाववज्जलवत्कालीनधूमहेतुकहदपक्षकवह्निसाध्यकस्थले च जलवभ्रदेऽतिव्याप्तिः स्यादिति विशेष्यदले प्रकृतानुमित्यवृत्सित्वस्य प्रकृ. तानुमित्यव्यवहितपूर्वक्षणवृत्तिज्ञानावृत्तित्वस्य यदपावच्छिन्नविषय. ताशालिनिश्चयत्वे विवक्षितुमशक्यतया प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकत्वप्रवेशस्यावश्यकतया विशेष्यद. लघटकविशिष्टयाघटितत्वघटकप्रतिबन्धकत्वैक्यस्यावश्यविवक्षणी. यताया अग्रेवाच्यत्वात् द्विधा प्रकृतानुमितित्वम्यापकरवस्याप्रविष्टस्पेन तत्प्रयोजनानुसन्धानं वायसदशनानुसन्धानसमशीलमेवेति बोध्यम्।
अथ प्रतिवन्धकतावच्छेदकरवं स्वरूपलम्वन्धरूपमेव वाच्यं ला. घवात नच बहित्वावच्छिन्नविषयताशालिनिश्वयविशिष्टहदत्वावच्छि. भविषयताशालिनिश्चयत्वादेः वाधादिप्रतिबन्धकतावच्छेदकत्वेनास. म्भवापत्तिरिति वाच्यं प्रतिबन्धकताविशिष्टविषयताशून्यत्वस्य विव. क्षितत्वात वैशिष्ट्य स्वावच्छेदकविषयतावच्छेदकधर्मावच्छिनत्व. स्वनिरूपितसामानाधिकरण्यसम्बन्धावच्छिन्नावच्छेदकतावच्छेदक विषयतावच्छेदकधर्मावच्छिन्नविषयतासामानाधिकरण्यामयसम्ब. न्धेन ॥ वस्तुतःस्वावच्छेदकत्व स्वनिरूपितसामानाधिकरण्यसम्बन्धावच्छिन्नावच्छेदकतावच्छेदकविषयतासामानाधिकरण्योभयसम्बन्धे. मैव वैशिष्टयम्बाच्यम् तेन वहित्वहदत्वाद्यवच्छिन्नविषयताया शान. वैशिष्यावच्छिनप्रतिबन्धकतावच्छेदकत्वेपि नासम्भवः ॥ नचैवमपि वहिव्यापकीभूताभावप्रतियोगिजलरूपालाधारण्येऽव्याप्तिः तदटकव. हित्वजलत्वाचवच्छिन्नविषयताया असाधारण्यप्रतिबन्धकतावच्छेद. कत्वादितिवाच्यम् । अध्यापकविषयताशुन्यत्रानीयविषयत्वपव प्रतिव. धकतावच्छेदकत्वस्य विवक्षितत्वात तथाविधवाहित्वजलवाद्यन्छिन। विषयतायाः प्रतिबन्धकतानवच्छेदकत्वात् एव प्रथमकल्पोपि समी. खीन पर सपवच यथाश्रुतप्रन्थलभ्यः । नच संख्योगवज्जलपक्षकष. हिलाध्यकेसंयोगेन संयोगवज्जलहेतुकस्थलेऽसाधारण्येऽव्याप्तिः सं. योगवजलत्वेन घटावगाहिनस्संयोगवन्जलं संयोगवज्जलवदियाना