________________
सामान्यनिरुक्तिविवेचना
निरूपितहदत्वावच्छिन्नविशेष्यताविशिष्टविशेष्यताविरहात् तत्प्रः कारतानिरूपिततद्विशेष्यताया वह्नधभाववान्हद इति झाने सत्वाद सम्भव एव दोषत्वेनात्रस्वीकरणीयः सच यद्पावच्छिन्नविषयता निरूपितयद्पावच्छिन्नविषयत्वनिष्ठाव्यापकत्वघटितकल्पेपि सम्भ वतीति स एवोद्भावयितुं योग्यः ।
सिद्धान्ते च प्रागुक्तसमुदायत्वावच्छिन्नानुयोगिताकपाप्तिका वच्छेदकताकविषयत्वस्याव्यापकत्वविरहात कालीनस्वादिघटितल मुदायत्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकविषयत्वस्या. व्यापकत्वेन तच्छ्रन्यत्वस्य वह्नयभाववानितिज्ञाने सत्वात् वह्नयभाववस्कालीनइदत्ववानितिक्षाने विरहाञ्च न दोषः यदिचाभावपक्षकसं. योगेन वाच्यत्वसाध्यकस्थले वाच्यत्वाभाववानभावः अभावबान् बाध्यत्वाभाव इति ज्ञानयो विभिन्नरूपावाच्छन्नानुयोगिताकपाप्ति. कावच्छेदकताकविषयताकत्वस्य रूपभेदस्य च प्राक्दर्शितत्वेन तथै व हदत्यावच्छिन्ने वलयभावस्य यत्र विशेषणत्वं तज्ज्ञानीयविषयता. वच्छेदकताप्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकत्वमेव वह्नित्वव. हयभावत्वाभावहदत्वगतप्रागुक्तसमुदायत्वे स्वीक्रियते तथासति न दोषः एवन्तत्तवर्मावच्छिन्नानुयोगिताकतत्तद्धर्मावच्छिन्नप्रतियोगिताकसंसर्गस्य भिन्नत्वे दोषघटकत्वे च ताशसंसर्गसाधारणसमुदायस्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकविषयत्वस्य वहयभा. धवत्कालीनदत्ववानितिज्ञाने विरहानासम्भव इत्युच्यते तदाप्यधि करणत्वघटितस्य दोषत्वमङ्गीकृत्य अभावोवाच्यत्वाभाववानित्यत्र दोषवारणस्य प्रागुक्तत्वेन तत्पक्षेऽसम्भवस्तदवस्थ एव एवं यत्र दोष घटककिञ्चित्पदार्थविषयकं ज्ञाननियमतोदोषविषयकं तत्र ताहशकि. शिरपदार्थेऽतिव्याप्तिः सामान्यपदार्थस्य लक्षणघटकत्वे च दोषवाहि. भीवेण तत्पदार्थविषयकशानीयतद्विषयतायाः प्रतिबन्धकतानवच्छे. दकत्वानदोष इति गृहाण। नच सिद्धान्ते तत्रातिव्याप्तिरिति वाच्य. मेतत्कल्पाङ्गीकृतस्थलविशेषस्य सिद्धान्तेऽङ्गीकारे सिद्धान्तेऽङ्गीकृत. स्यात्राप्यङ्कीकरणीयत्वात तथासत्यव्यापकविषयताशून्यत्वस्यावश्य. विवक्षणीयत्वे योभिहितोरूपवृत्तित्वनिवेशेऽव्याप्तिरूपदोषः प्रयोजकत. या तस्यात्रप्रसङ्गेन किशिदूपावच्छिन्नविषयित्वाव्यापकविषयताशून्य शानीयत्वस्य प्रवेशनीयतया हृदायेकदेशातिव्याप्तिर्दुरुद्धरेति बोध्यम् ।