SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ 3६८ શિલ્પ રત્નાકર [शभ २त्न तलभाग२६ (८) विमान प्रास અષ્ટમ મેરૂ. ।७४ ७७, तिख २४. ગંધમાદન પ્રાસાદ–નવમ મેરૂ. शृणु वत्स प्रवक्ष्यामि स्वरूपं लक्षणान्वितम् ॥ गन्धर्वैः सेवितं नित्यं प्रासादं गंधमादनम् ॥१४॥ હે વત્સ! ગધએ નિત્ય સેવેલે અને સ્વરૂપલક્ષણથી યુક્ત ગંધમાદન નામના પ્રાસાદ હવે કહું છું તે શ્રવણ કર. ૯૪. चतुरस्त्रीकृते क्षेत्रे षत्रिंशत्पदभाजिते ॥ भद्रार्धं भागचत्वारस्तदर्धेन तु निर्गमः ॥९॥ नंदिकाभागमेकेन निर्गमेऽपि च तत्समा ॥ नंदिकाभागमेकेन निर्गमः स्यात्तथैव हि ॥९६।। चातुरं भागचत्वारो विस्तरे निर्गमेऽपि च ॥ नंदिकाभागमेकेन निर्गमे पूर्वमानतः ॥२७॥
SR No.008441
Book TitleShilpratnakar
Original Sutra AuthorN/A
AuthorNarmadashankar Muljibhai Sompura
PublisherNarmadashankar Muljibhai Sompura
Publication Year
Total Pages824
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy