________________
शिल्परत्ने ।
उत्तरागः अथ योन्याद्यम् । त्रिविधाङ्गुलमानानां आत्यंशं नातिरापयेत् । बेरेषु तेषु योन्याचं नयेत् स्वैः स्वैरिहालैः ।। ५३ ॥ लिङ्गानामपि शिष्टानां जात्यंशारोपणं मतम् । (माने) चतुरशीत्यशे (द्विषष्टयंशे) तदुच्छ्रये ॥ ५४ ॥ सकृत्यंशे विकारांशे विप्रादीनां यथाक्रमम् । एकांशारोपणादुक्तं जात्यंशारोपणं हितम् ॥ ५५ ॥ प्रस्तुतप्रतिमोत्सेधं त्रिंशदंशादितः क्रमात् । शतांशान्तं विभज्यैषु भागैरन्यतमैर्बुधैः॥ ५६ ॥ उक्तविप्रादिमानेषु जात्यंशारोपणं स्मृतम् । गृहीतोत्सेधमाने तु मानाङ्गुलविभाजिते ॥ ५७ ।। वृद्ध्या वाङ्गुलिविच्छेदं परिहृत्य प्रकल्पयेत् । मानं प्रमाणमित्यादि पूर्वोक्तन्यायमाश्रितः ॥ ५८ ॥ योनिवारादिघटनां योजयेच्छोभनं यथा ॥ ५८ ॥ इति शिल्परले उत्तरभागे लक्षणोद्धारविधिर्नाम
तृतीयोऽध्यायः ॥
अथ चतुर्थोऽध्यायः।
अथ सकलबिम्बोत्सेधः। द्वारोत्सेधसमं तदधिरहितं द्वारेऽखिले चोनिते __ नन्दांशेन गजांशकेन च समं भक्ते त्रिधा द्वयंशकैः ।
१.
'क्त' ख., 'का' क. ग. पाठः. २. 'त्' ख. पाठः.