________________
लक्षणोद्धारः]
तृतीयोऽध्यायः । मध्ये दुःखं च दुर्भिक्षं कोडे वृष्टिविनाशनम् । अत्यायतं चातिहूस्वं कृशं स्थूलं नृपान्तकृत् ॥ ३ ॥ पर्याप्तकर्म यल्लिङ्गं शोणादि(१)वालुकादिभिः । गोबालरज्जुभिश्चैव घर्षयेन्निर्बणं समम् ॥ ४ ॥ मुकुरोदरवच्छ्लक्ष्णं दृश्यच्छायं सुवर्तुलम् । ततः शुद्धाम्बुगोक्षीरनालिकेरेक्षुवारिभिः ॥ ५ ॥ प्रक्षाल्य तीर्थतोयेन प्रोक्तचिह्नानि लक्षयेत् । राजसर्षपमात्राश्चेद् यत्र स्युः स्वर्णबिन्दवः ॥ ६ ॥ लिङ्गे वा पीठिकायां वा सर्ववर्णहितावहम् । स्वल्पदोषमपि त्याज्यं लिङ्गं पीठं च तद् भवेत् ।। ७ ॥ निर्दोषमन्यत् संपाद्य लक्षणोद्धारमाचरेत् । भक्त्वा त्रेधा शिवांशायतिमुपरितनं भागमुत्क्षिप्य शिष्टं
कृत्वाष्टांशं समास्फाल्य च विषुवसिरासूत्रमत्राष्टमांशे । लिङ्गाभं लक्ष्म साधारणमथ यवरूपं महेभेक्षणाभं व्रीह्याकारं च बद्धाञ्जलिनिभभपि विप्रादिक्लप्त्या लिखेद्
वा ॥ ८॥ रेखां लक्षणमूलतो मणिमयीं मूलांशयुग्मान्तिम
रेखे लक्षणपार्श्वजे च परिलिख्येष्वंशमध्यावधि । ऊर्ध्वात्रैर्ऋतुसूत्रकैस्त्रिदशकोष्ठानि प्रकल्प्याथ ते
तत्कर्णक्रमतः परागवनिपङ्क्त्यन्ते मिथो योजयेत् ॥ ९॥ विस्तारोऽधमलक्षणे द्वियवतस्तत्पादवृद्धयोर्ध्वतो
रेखा तद्दलतो मिता मणिमयी तत्सामिक्लप्ते परे ।