________________
शिरपरले . उत्तरमामे पञ्चपञ्चाशके दैध्ये वसुसप्तषडंशकैः ॥ ६५ ॥ विस्तारं वेसरे विद्यात् पूर्ववज्जयदादिकम् । लिङ्ग सर्वसमं समोन्मितिविभक्तांशत्रयं तत् पुनः __स्वायत्या समनाहक यदि समांशं चाथ वृद्ध्युत्तरम् । भक्त भानुयुजोच्छ्रयेऽद्रिवसुनन्दांशैस्तु मूलादिषू
पेतं दिग्दलिते त्रिलोकयुगसङ्ख्यातैस्तथेशाधिकम् ।। ६६ ।। आयामे दलिते दिवाकरयुजाभीष्टेऽष्टभिर्विस्तृतिः
कार्याशैरपि पञ्चपञ्चयवयुक्तैः सप्तभिः पञ्चभिः । स्वायामार्कयुगांशकहिरसनांशः स्याद् यषः केवलैः
पञ्चाशैरपि गर्भगेहनवमांशेनापि सा स्मर्यते ॥ ६ ॥ मार्ताण्डद्वयभागभक्तमखिलं लिङ्गं विधायांशकै__ रष्टाभिर्यवपञ्चयुक्तमुनिभिः सार्धं यवैः पञ्चभिः । भूतैः पञ्चभिरेव वर्णविहितैविप्रादितो विस्तृतैः कुर्यात् सर्वसमं समांशविहितं वृद्ध्युत्तरेशाधिके॥१८॥ भागवतुर्विशतिभिः समस्त
लिङ्गस्य दीर्घ प्रविभज्य सम्यक् । विष्कम्भमंऔरथ पञ्चभिश्च __नाहं मितं षोडशभिश्च भागैः ॥ १९ ॥ आरभ्य षड्भागमतः क्रमेण
पादांशवृद्धया नवधा विभागैः। वस्वन्समेत्तानि नवोदितानि लिङ्गानि मित्रद्वयभागभक्ते ॥ ७० ॥