________________
वाहनम् ] त्रयस्त्रिंशोऽध्यायः ।
२३३ एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम् । त्रिभि)रात्मजवृद्धिकरं चतुर्भिरर्थों यथाश्चाग्र्यम् ॥ ४८॥ पञ्चवनस्पतिरचिते पञ्चत्वं याति तत्र यः शेते । षट्सप्ताष्टतरूणां काढुर्घटिते कुलविनाशः ॥ ४९ ॥ भूमयो ब्राह्मणादीनां यथोक्ता वास्तुकर्मणि 1
ता एव तेषां शस्यन्ते देवतायतनेष्वपि ॥ ५० ॥ अथ वाहनम् -
डोला सुखासनं तद्वद् रथो नौः प्लवकस्तथा । वाहानि पञ्च ज्ञेयानि नराणां कृत्रिमाणि वै ॥ ५१ ॥ सुवक्रया वेणुजया हेमरत्ननिबद्धया । स्वर्णशृङ्खलया पट्टन्यस्तशय्योपधानया ॥ ५२ ॥ दिव्यपट्टप्रच्छदया वाहकहयवाह्यया । एकदण्डिकया नद्धं डोलायानं तदुच्यते ॥ ५३ ।। दन्तिदन्तकृतं हेमरत्नजालविभूषितम् । शार्दूलचर्मसंनदं दण्डकद्वयधारितम् ॥ ५४ ॥ चतुर्भिर्वाहकैर्वाह्यं हंसशय्यासमन्वितम् । पृष्ठाधारण संयुक्तं सुखासनमिति स्मृतम् ॥ ५५ ॥ वक्ष्यमाणक्रमं चोक्तलक्षणाकारलक्षितम् । निर्मितं दन्तिदन्तायैानावर्णविचित्रितम् ॥ ५६ ॥ हेमरत्नसमाकीर्ण मृदुशय्यास्तृतान्वितम् । डोलोक्तमार्गसंबद्धदण्डया च समन्वितम् ॥ ५७ ॥ तद्दण्डमध्यसंलम्बहस्ताधारसमन्वितम् । यानं यत्तु तदेव स्याङ्डोलाभेदमिति स्मृतम् ॥ ५८ ॥
FF