________________
२३४
शिल्परले
[उत्तरमा लोहजं दण्डकं मध्यं कृतं दादिभिः पुनः । मूलाग्रवाहसुभगं शृङ्खलापट्टिकान्वितम् ।।५९ ॥ लोहडोलमिदं तत्तु यानं मानुषसम्मितम् । अश्वैश्चतुर्भिाभ्यां वा युक्तश्च युगलान्वितैः ॥ ६ ॥ विस्तारादातताधिक्यः सर्वचित्रसमन्वितः1 मुख पृष्ठे यथाम्याय मकराननलक्षितः ॥ ६१ ॥ नानावर्णपताकाभिर्धाजितः सुदृढा(त्म ? क्ष)कः । स्यन्दनोऽयं नृपाणां वै निर्मितो वाहनोत्तमः ।। ६२ ।। डोलादण्डायतं तत्र कारयेद् योनिभेदतः । अष्टाङ्गुलोनषडस्तं रविहस्तौ प्रशेरते (?) ॥ ६३ ॥ सप्तहस्तं तथाप्यष्टमात्रोनदशहस्तकम् । पञ्चहस्तं तथाप्यष्टमात्रान्वितदिगक्षरम् ॥ ६४ ॥ एवं षोढोत्तमं मध्यं सप्तधा कीर्तयाम्यहम् । साष्टमात्राष्टहस्तं चाप्येकादशकरं तथा ॥६५॥ ' साष्टाङ्गुलं (च) षड़स्तं नवहस्तं तथैव च । साष्टार्काङ्गुलहस्तं च पर्ववद्यो++++1॥ ६६ ॥
अष्टाङ्गुलोनाष्टकरं त्रयोदशकरं पुनः । अथ नौः--
लाकुचैः फलकैः क्लुप्ता चोपवल्कलवेष्टिता ॥ १७॥ आयत्ता सुदृढा नीरे सा नौर्याने प्रशस्वते । वेणुकम्रोभि(?)रन्योन्यं गुम्फितो वर्तुलाकृतिः ॥ १८ ॥ १. 'मी' ख, पाठः.