________________
२३२
शिरूपरने कार्योऽस्यारविधिजदन्तेन प्रशस्तेन । दन्तस्य मूलपगिधे त्वायामात् प्रोग्य कल्पयेच्छेषम् ... अधिक(मग्रो ?)मनूपचराणां न्यूमं किञ्चिद् गरीन्द्रनारायामा । ईषायोगे दारु प्रदक्षिणाग्रं प्रशस्तमाचार्थः ॥ ३८ ॥ अपसव्यैकादगग्रे भवात भयं भूतसंजनितम् । पादे कुम्भाधश्चेद् अस्थिस्तस्मिन् सुदारुणो रोगः॥३९॥ कुम्भाधस्ताङ्घा सत्र कृतो जङ्घयोः करोलि भयम् । तस्याश्चा(धो धा) रोऽधः क्षयकुद् द्रव्यस्य तत्र कृतः ।। खुरदेशे यो ग्रन्थिः खुरिणां पीडाकरः स निर्दिष्टः । ईषाशीर्षण्योश्च त्रिभागसंस्थो भवेन्न शुभः ॥ ४१ ॥ निष्कुटमथ कोलाक्षं सूकरनयनं च वत्सनाभं च । कालकमन्यद् वृद्धकमिति कथिताश्च्छिद्रसझेपाः ॥ १२ ॥ *पादपसुषिरं मध्ये सङ्कष्टमास्ये च निष्कुटच्छिद्रम् । निष्पावमाषमात्रं नीलं छिद्रं च कोलाक्षम् ॥ १३ ॥ सूकरनयनं विषमं विवर्णमध्यं द्विपदीय च । वामावर्त भिमं पर्वयुतं बरसनामाख्यम् ॥ ४ ॥ कालकसंझं कृष्णं वृद्धकमिसि यद् मवेद् विनिभिन्नम् । दा(रौ पयों रुसवर्ण) छिद्रं न तथा पा(ॉ ? पं) समुदिष्टम्।। निष्कुटके द्रव्यस्य क्षयमथ कोलक्षणे कुलध्वंसः । शस्त्रभयं सूकरके रोगभयं वत्सना(भाख्ये ॥ ४६॥ कालकवृद्धकसंज्ञ कोटैर्विद्धं च न शुभदं छिद्रम् । सर्व ग्रंथिप्रचुर सर्वत्र न शोभनं दारु ।। ४७ ॥ * 'घटवत् सुषिरम् इति, 'अध्यधपी चइति च हत्संहिता ।