________________
२२८ शिल्परले
[उत्तरमागः अकचटतपयशवांश्चन्द्राधान्तरसतुल्याः । सास्थिनि देहे स्पों नेष्टः शिष्टेषु पुष्टफलम्॥ १४ ॥ मांसाठ्ये पङ्कयुतं फाले पाषाणसंयुक्तम् । प्रष्टरि तोयगते चेत्तोयं सुलभं तथा दृषद् दृषगे॥१५॥
रुदिते क्षबथौ कासे निष्ठीचे नासिकासवे ॥ १६ ॥ शीतच्छायाप्रवेशे च जले दृष्टे श्रुतेऽथवा । जलमस्तीति वक्तव्यं पृष्टकाले दृषद्यपि ॥ १७ ॥ इति शिल्परत्ने उत्तरभागे कूपप्रश्नविधानं नाम
द्वात्रिंशोऽध्यायः ।।
अथ त्रयस्त्रिंशोऽध्यायः ।
अथासनादिपरिच्छदलक्षणम् । चम्पकाम्रमधूकैर्वा पनसोदुम्बरादिभिः । पीठानि कारयेद् विद्वान् सिंहयोन्यन्वितानि वा ॥१॥ गजयोन्यन्वितान्येवं ध्वजयोन्यन्वितानि वा। आयतं चतुरश्रं च समं तुर्यश्रमेव वा ॥२॥ वृत्तं वा कच्छपाकारं कारयेत् पीठमुत्तमम् । चतुष्पादसमायुक्तं पृष्ठाधारयुतं तु वा ॥ ३ ॥ यथोचितोन्नतोपेतं श्लक्ष्णं दृष्टिमनोहरम् । फलकामयमेवं स्याद् वेत्रबन्धमथापे वा ॥ ४ ॥ एतत् पूतासनं देवकार्यादौ विहितं बुधैः । कार्पासपूरितं वृत्तं स्थूलं पट्टावकुण्ठितम् ॥ ५॥