________________
२२२ शिरुपररने
उत्तरभाग चतुर्वपि च भद्रषु द्विसप्ततिरुदाहताः । सप्तकोणाः समन्ताश्च द्विगुणा मनुसंख्ययया ॥ ११३ ॥ एवमादीन्यनन्तानि गेहानि धरणीभुजाम् । कियन्त्यपि मयोक्तानि प्रधानानि यथाक्रमम् ॥ ११४ ॥ तिष्ठन् गेहेषु शस्तेषु श्रियमाप्नोति पुष्कलाम् । आरोग्य विजयं कीर्ति सन्तोषं परमाप्नुयात् ॥ ११५ ॥ ईदृग्लक्षणसंयुक्तान् विविधान् बहुभूमिकान् । कारयित्वा महीपालः प्राच्यचन्द्र(इ? बोलं महत् ॥ इति विज्ञाय नृपतिर्वासार्थ गृहमुत्तमम् । सुलक्षणयुतं दोषैविहीनं कारयेत् सुखम् ॥ ११७ ॥ ईशानभागकोणे तु सर्वलक्षणसंयुतम् । पूर्वतो मुखशालाया देवतारूपचिह्नितम् ॥११८ ॥ देवकार्यगृहं कार्य नृपाणां सुमनोहरम् । सानगेहं तु तत्पार्थे कर्तव्यं वेदिकायुतम् ॥ ११९ ॥ होमशाला तदभ्याशे बहिः कुण्डविमण्डिता । धूमनिर्गमनोपायकृतजालपरिष्करा ॥ १२० ॥ अन्यान्युपगृहादीनि सुभक्तानि पुरैव हि । चित्रं लक्षणसंयुक्तं लेखयित्वा महीपतिः ॥ १२१ ॥ गृहस्यान्तर्बहिःकुज्यमुखेषु च विभूषयेत् । पूर्वतः शिल्पिनो गेहं परिगृह्य विनिर्मितम् ॥ १२२ ॥ गोमयाद्यैर्जलायैश्च शुद्धिं विधिवदाचरेत् । अथ वास्तुबलिं विप्रैः कारयेत् तद्विधर्भिदाम् ॥ १२३ ॥ १. 'प्य' ख. पाठः.