________________
२१४
शिल्परने
[उत्तरभागः रुद्ररन्ध्रादिबाणाश्च गत्यङ्गुल्यः क्रमात् स्मृताः । अष्टाष्टाङ्गुलवृद्ध्या वा हान्या वा यवतोऽथवा ॥ ३८ ॥ पूर्वादीनां गृहाणां तु क्रमादेव गतिः स्मृता । सूत्रवेधं तु सर्वेषां स्तम्भमध्यादिषु त्यजेत् ॥ ३९ ॥ आयाममिष्टगेहस्य षट्सप्तादिकरोन्मितम् । अष्टनं स्त्रस्वदिवसङ्ख्यं त्रिधा कृत्वांशमानतः ॥ ४०॥ तद्गृहस्य परीणाहं कल्पयेन्नरसद्मनि । तदर्धाद् दीर्घशेषं तु विस्तारं तस्य निर्दिशेत् ॥ ११ ॥ अथवा गुणभागेन तारं पादोनवर्जितम् । दीर्घाधिक्यं विनाशाय मृतये हीनदीर्घता ॥ ४२ ॥ तस्मानिर्दिष्टहस्तेभ्यो हीनाधिक्यं न कारयेत् ।, अङ्गुलीभिर्न दोषः स्यादुभयत्र कराहते ॥ ४३ ॥ नेष्टमङ्गुलिविच्छेदं गुणविस्तारकल्पने। अन्तरालाश्च वसवो दिग्विदिग्भेदकारकाः ॥ ४४ ॥ अन्तरालस्य बाहल्यं गृहविस्तारतो विदुः। तदाधिक्येऽर्थनाशः स्यात् सूत्रार्धान्न च हीयते ॥ ४५ ॥ तस्मात् सङ्कुचिते व्याधिस्तस्मात् ते परिवर्जयेत् ।
अथ त्रिशालकम् - उत्तरशालारहितं हिरण्यनाभं त्रिशालकं वसुदम् । प्राक्शालारहितं स्यात् सुक्षेत्रं (तत्) समृद्धिदं वास्तु ॥ ४६ ॥ याम्यविहीनं शूलं त्रिशालकं वित्तनाशनं कुरुते। पक्षनमपरवर्ज पुत्रघ्नं वैरिमानदं भवति ॥४७॥
१. 'ल' क. पाठः.
-
...--
-
-
-
-
--