________________
शिल्परत्ने
[उत्तरमागः नीत्वा च मासं शकुनेऽशुभे चेत्
कृत्वा तदानीं शुभकर्म गच्छेत् ॥ ५॥ ज्वलदग्निप्रभं दीपं वृषा वेश्याश्च कन्यकाः। पुष्पान्नपूर्णकुम्भाज्यशङ्खक्षीरदधीनि च ॥ ६॥ व्रीहयः शालयो मांसं मधुच्छत्रं च चामरम् । मङ्गल्यो योषितो राजा ध्वजः पूर्णधनूषि च ॥७॥ क्षीरिणी गौस्तुरङ्गाश्च दृश्यन्तेऽभिमुखं यदा। यातुरिष्टार्थसिद्धथै स्यात् सुतरां तत् प्रदक्षिणम् ॥४॥ गौलिकावायसरुतं प्रयाणे वामतः शुभम् । प्रवेशे दक्षिणे शस्तं क्षुतं ह्यादावशोभनम् ॥९॥ । अन्यत्र पृष्ठे वामे च शस्तं नृणां च कूजितम् ।। स्यात्तांसि(?) भरटादीनां वामे शस्तं तु दक्षिणे ।। गानं च दिशि शान्तायां पिङ्गलानां द्वयं हितम् ।। सृगालवायसौ व्याघ्राश्चकोरश्च कपोतिका ॥ ११ ॥ वामाद् दक्षिणगाः शस्ताः फणी सर्वत्र निन्दितः। .. शशकौशिकगृध्राश्च श्येनाश्च मृगडुण्डुभाः॥ १२ ॥ दक्षिणाद् वामगाः शस्ताः शुभा वाचः शुभप्रदाः ।" बालेयगोध्वनिर्वामे गतिर्दक्षिणतः शुभा ॥१३॥ अशनिदिनं वर्ष प्रतिकूलास्तथा गिरः । प्रतिकूलं गुरोर्वाक्यं कलहश्चेति निन्दिताः ।।१४॥ ताडनं शिरसोऽङ्गानां दक्षिणा विशेषतः।। वर्णवाहनवेषाणां मनःशस्त्रदिशामपि ॥ १५॥ १. 'ता' ग. पाठः. २. 'दैविन' ख. पाठः. ३. 'ग' ख. ग. पाठः,