________________
॥ श्रीः॥ श्रीकुमारप्रणीतं शिल्परत्नम् ।
(उत्तरभागः।)
अनन्तकोटिब्रह्माण्डेष्वखिलेष्वाततः क्रमात् । निःशेषविश्वकर्ता यः स जीयान्मधुसूदनः॥१॥ भथ बिम्बादिपीठादिकुण्डमण्डलकादिकम् । मानुषाणां चतुश्शालाद्यखिलं वक्तुमारभे ॥२॥
__तत्र पूर्व शिलादिबिम्बसाधनम् । एवं कृत्वा मन्दिरं मन्मथारेः
साधं दक्षैः शिल्पिभिः शस्त्रहस्तैः। आचार्योऽसौ शुक्लपक्षे मुहूर्ते
शुद्ध विप्रान् भोजयित्वा यथार्हम् ॥ ३॥ संपूज्य वस्त्रैः स्थपतींश्च दक्षा
नाराध्य देवं प्रणिपत्य भूयः । कृत्वात्रयागं परिपूज्य शस्त्रा___ण्यस्त्रेण लिङ्गार्थमभिप्रयच्छेत् ॥ ४॥ परीक्ष्य पूर्वाभिमुखो निमित्तं
गच्छेन्निमित्तेऽथ शुभे प्रदिष्टे ।
..P. 7. 1254. 500.- 8-11-1103.
8