________________
अष्टाविंशोऽध्यायः । सत्त्वायुक्तरुचिस्त्रिनाभिररुणाराल्यन्तरं कृष्णरु
पर्यायारुणपीतरुक् प्रथिगणोऽन्यद् भद्रकोद्दिष्टवत् ॥४॥
अथ शक्तिदण्डः --- धृतिकृतिपुटक्षेत्रे मध्ये विधाय विधानतो
विकृतिकृतिसङ्ख्यातैः कोष्ठैः समीरितभद्रकम् । लिखतु परितः पतौ शक्यष्टकं रसकोष्ठकै
दिशि विदिशि च स्वोपान्तस्थोपकोष्ठदलाञ्चलम् ॥४१॥ मध्येशक्ति पदयेन रचयेन्मुष्टिं दिशास्वश्रिषु
त्यक्त्वा कोणगतैककं पदयुजा तत्प्रान्तयुक्स्थास्तुना । मुष्टयुद्दिष्टपदान्तपार्श्वयुगदोःसूत्रेण शक्त्यग्रके - तत्तातीवककोष्ठमध्यमिलिताग्रेणालिखेद् द्वे अपि ॥४२॥ विन्यस्यच्छोटिकां मुष्टयभिहितपदयुङ्मध्यदिक्सूत्रसंस्था
सूत्रं तावत्प्रमाणं भ्रमयतु बहिरन्तश्च दोःसूत्रसंस्थम् । सूत्रं तत्प्रान्तयोस्तद्दलमितमपि संवर्तयेत् कोणसिद्धथै दिश्येवं कोणमुष्टिं विरचयतु तथा सन्धिभुमावलग्नम्
[॥ ४२ ॥ शक्त्यपान्तरमुष्टिशिष्टपदवर्ण रक्तपीतारुणा
कृष्णं श्यामलकोणगैककविराजदेवताविग्रहम् । शोभे पीतहरिद्रुची विरचयेत्कोणं त्रिशूलोज्ज्वलं पीतां वैथिमथाघ्रिगात्रमसितारक्तं परं पूर्ववत् ॥ ४ ॥
अथ षड्दलम् -- कुर्यात् षड्दलमब्धिवर्गपुटकेऽत्रान्तचतुष्कस्फुरइत्तेषु त्रिषु कर्णिकां च दलसन्धीन षड्दलान्यंशकैः । १. 'स्ता' क., 'स्का' ख, पाठः.