________________
शिल्परले वीथिः कल्पलतादिचित्रिततराथ द्वारशोभोपशोभाभि स्यात् सितरक्तपीतशितिवीकीर्णचूर्णोज्ज्वलम्
[॥ ३५ ॥ पीताणुमूलपृथुलारुणमध्यशुभ्र
बिन्द्वग्रकाः प्रतिदलं युगलात्मकाः स्युः । तत्केसरा बहिरथ त्रिगुणात्मकाश्च रेखा लघीयसि महीयसि भूतरूपाः ॥ ३६ ।।
RS, AS. P.
No. 97–नारदीयमनुसंहिता Naradiyamanusamhita
(Smsti) with Bhasya of Bhavasvā min. 2 0 0 No. 98-शिल्परत्नम् Silparatna (Silpa) by Sri
_kumāra. 280 ! Apply to:
The Curator for the publication of Sanskrit Manusuripts,
Trivandrum सूत्रै-दशधा भ्रमादरपदं षोढा च भङ्क्त्वै कशः॥३८॥ एष्वष्टादशकोष्ठवत्स्वरपदेष्वन्तःस्थषट्कोष्ठगा
न्यन्तर्वृत्तगतैककोच्छुरितपार्श्वद्वन्द्वतुन्दीनि च । इत्यष्टाष्टपदैरराण्यपदिशं कुर्यादथ द्वादशा
थैतावन्ति हरित्पदानि परिशिष्टान्यन्तरालान्यपि ॥ ३९ ॥ अन्तःस्थानरमध्यबनदुभयान्तान् द्वादशाथ प्रथीन बाह्यानान्तरमध्यबद्धशिरसः कुर्यात् पुनस्तावतः ।
१. 'विप्र', २. 'श' ख. पाठ..