________________
मण्डललक्षणम् ] अष्टाविंशोऽध्यायः ।
१९७ चक्राम्बुजं द्विकरमप्यवरं वरिष्ठं
तद् वेददोःप्रभृति पन्नगहस्तनिष्ठम् ॥ ३० ॥ विकृतिकृतिपुटे षट्त्रिंशतान्तःस्थकोष्ठै
नलिनमवनिपलया पीठिका वीथिकाथ । पुटयुगपरिक्लप्ता द्वारशोभोपशोभा
श्रियुतपुटयुगल्या मुद्रिता भद्रके स्यात् ॥ ३१ ।' अब्जक्षेत्रे यवांशं बहिरिह परितोऽपास्य वृत्तीकृतेऽर्धे __ मित्रांशेऽग्रार्थमन्तः सुसममथ चतुर्धा विभक्ते दलार्थम् । सन्ध्यर्थ केसरार्थ भ्रमयतु परितः कर्णिकार्थं च सूत्रं दिकोणाभ्यन्तरेऽष्टौ क्षिपतु च परितस्तत्र सूत्राणि तिर्यक्
[॥ ३२ ॥ अग्रादिसन्धिचरमं दलमध्यसंस्थं
सूत्रं सुवर्त्य परिलिख्य दलं. तदनम् । तत्सूत्रतन्मुखतयान्तिमवृत्तसंस्थं
तन्मात्रसूत्रमभिवर्त्य लिखेद् द्विपार्थे ॥ ३३ ॥ दिशि करयुगकोष्ठेरमन्तर्बहिष्ठै
स्त्रिशशिपदविपर्यस्तैश्च शोभोपशोभे । त्रिभुवनपदक्लप्तं कोणमम्भोजपीठं . श्रुतिदहनपदोद्यद्गात्रपादान्वितं च ॥ ३४ ॥ पीता पङ्कजकर्णिका दलततिः श्वेतान्तरालं हरि
द्वर्ण रक्तरुचोऽश्रयः सितपदारतेषकं पीठकम् ।
१. 'भम्' ग. पाठः.