________________
कुण्डलक्षणम् । भष्टाविंशोऽध्यायः ।
देवस्याग्रे मध्यहाराबहिः स्याद्
साधिष्ठानं मण्डपं दक्षभागे । साधङ्गं सालिन्दकं तोरणाढ्यं
द्वारे द्वारे सद्ध्वजं चाधिवासे ॥ १२ ॥ मण्डपं कलशार्थ यदेवमेव करोतु तत् । अन्तर्मण्डलबाह्ये वा मध्यहाराबहिस्तु वा ॥१३॥
अथ कुण्डम् -- दोर्मात्रं परिसूत्र्य तत्र चतुरश्रं क्षेत्रमर्कामुलं __ खात्वा तद्विगुणं तु वावटतटे तन्मेखलाः कल्पयेत् । मार्ताण्डाहियुगाङ्गुलोच्छ्ययुताः श्रुत्यङ्गुलव्यासिनी
स्तिस्रोऽन्तः क्रमतो निजावटनिभाद्यान्थ्यश्ररूपेऽवटे
योनि पश्चिममेखलोपरि मितामाङ्गुलैरुच्छ्रया
यत्योः सार्धयुगाङ्गुलैरपि तदूनैस्तैश्व विस्तारतः । आम्नायाङ्गुलनालकां ससुषिरां स्वाख्यानयोग्याकृति कुर्यात् कुण्डनतां स्वमूलपरिवृत्त्याग्रप्रक्लप्त्यादिना
[॥ १५॥ अथ योनिरूपकुण्डम् - क्षेत्रेत्राब्धिपुटे प्रतीच्यपुटयोः कर्णार्धसूत्रं निजं
संस्थाप्याप्पतिसन्धितः सुपरिवार्कीन्दुसन्ध्यन्तिमम् । ताभ्यां सूत्रयुगं प्रसार्य हरिदिग्बाह्यायुतेष्वंशतश्चिऽन्योन्यमिदं सुयोज्य शिखिकुण्डं योनिरूपं खनेत्
[॥ १६ ॥