________________
शिल्परले
(उचरमागः पीठेऽधिहीनमपरत्र च शिष्टयुक्त्या
सन्धि गलशिगंतमास्यबिलं च कार्यम् ॥ ६॥ दण्डे स्वदैर्ध्यकसमं द्विगुणं स्वाद
व्यासं परेषु वियुगांशमधः शिरोधेः। तत्पीठिकाविततिखण्डमितं च पीठ
सन्धौ प्रकल्पयतु मङ्गलपालिकायाः ॥ ७ ॥ पीठोच्छ्यःऊर्ध्वार्धक्लुप्तपृथुबुध्नघटोत्तराङ्गे
दिक्षतश्च घटिका घटितेषुवत्रैः । वर्णाङ्गुलिप्रततिभिः सुगलैरधोर्धे __ तत्पालिकावदुदिताङ्घिससन्धिदण्डा ॥८॥ अब्ध्यङ्गुलात् समधिके सति पालिकायाः
पीठोच्छथे तु घटिकाघटिताङ्घ्रिदण्डौ । त्रियकुलोच्छ्यनिजोच्चसमप्रतानौ
स्यातामिनाङ्गुलिमितः सकलोच्छ्रयो वा ॥९॥ व्यासेन दैर्ध्यसुसमं दहनांशहीनं
वास्ये ततो हुतवहांशततं च पीठे। कुर्याच्छरावमषकन्धरपालिकाव__दूर्वार्धमस्य घटिकाव(यव ? दथा)धरार्धम् ॥ १० ॥ पीठाग्रकार्यपरिशेषितमूलकार्य
वृत्तिक्रियादिरचना सकलेषु कार्या । स्युस्तानि लोहरचितान्यथ मार्तिकानि
पात्राणि विष्णुविधिधूर्जटिदैवतानि ॥११॥ १. 'त' ग, पाठः.
6