________________
पीठलक्षणम् ] अथ पीठं
बिम्बे बिम्बोच्छ्रयसमसमायामविस्तारयुक्तं स्वव्यासाच्छ्रयपरिगतं च प्रकुर्वीत पीठम् ।
9
लिङ्गव्यासत्रिगुणितवितत्याततिभ्यां समेतं लिङ्गे स्वाष्टाश्रकसमसमुच्छ्रायि तुर्यश्ररूपम् ॥ ४॥ पूजांशद्विगुणं हीनं श्रेष्ठं लिङ्गोन्नतेः समम् । नवैते लिङ्गविस्तारास्तयोर्मध्येऽष्टभाजिते ॥ ५ ॥ विस्तारार्घोच्छ्रयं नीचं श्रेष्ठ द्वित्रांशकं ततः । विष्कम्भत्रिगुणं वाथ नाहतुल्यं विशालकम् || ६ ||
-
सप्तविंशोऽध्यायः ।
गर्भव्यासत्रिभागैकं चतुर्भागैकमेव वा । विष्कम्भकर्णत्रिगुणं द्विगुणं वापि विस्तृतम् ॥ ७ ॥ पीठं कुर्यात्तु विष्ण्वंशसमानोच्चं हि सर्वथा । मण्डनाय स्वविस्तारादष्टांशमधिकं ततः ॥ ८ ॥ सर्वेषामपि पठानां जन्मान्तं मूलविस्तृतिः । पीठाग्रस्य च विस्तारः स्यान्महापट्टिकान्तकम् ॥ ९ ॥
नागरादित्रयाणां तु पीठलक्षणमुच्यते । त्रिखण्डलिङ्गायामेन तुल्यव्यासमिहोत्तमम् ॥ १० ॥ इत्यादिपूर्वगदितैनवकं नागरे स्मृतम् ।
१८३
१. ५. 'क्त्वा' ग. पाठः
४
सरेऽप्युत्तमं त्वेवं नीचे तन्नवसप्तकम् ॥ ११ ॥ तयोर्मध्येऽष्टधा भक्त्वों पीठव्यासा नव स्मृताः । अष्टांशे ब्रह्मविष्ण्वंशे त्रिकांशमधस्त्यजेत् ॥ १२ ॥ 'कवि' ख. पाठः . २. 'त्र्यं', ३. 'तं', ४