________________
रवि: ]
अथासुराः
किरीट कुण्डलोपेतास्तीक्ष्णदंष्ट्रा भयानकाः । नानाशस्त्रधराः कार्या दैत्याः सुरगणद्विषः ॥ १३३ ॥
Sale's Fates
अथ दानवाः
दानवा विकृताकारा भ्रुकुटीकुटिलाननाः । किरीटेन च कुब्जेन मण्डिताः शस्त्रपाणयः ॥ १३४ ॥ दंष्ट्राकरालवदना भ्रुकुटीकुटिलेक्षणाः ।
पञ्चविंशोऽध्यायः ।
नानारूपा महाकाया नानाशस्त्र घरास्तथा ॥ १३५ ॥ अथ पिशाचाः
उत्पर्व कुशकायास्ते चारास्थिस्नायुविग्रहाः । हस्वकीर्णशिरोजाः
—>
-
१७१
जाः स्युः पिशाचाश्चित्रकर्मणि ॥ १३६ ॥
अथ वेतालाः
ईशा एव वेताला दीर्घदेहाः कृशोदराः । कपोलैः पूर्वजैर्मुक्ता लेखनीया मनीषिभिः ॥ १३७ ॥
अथ ग्रहाः ।
रक्तवर्णो महातेजा द्विबाहुः पद्मभृद् रविः । सप्तभिस्तुरगैर्युक्ते सर्परज्जुसमन्विते ॥ १३८ ॥
एकचक्रे रथे तिष्ठन् पादाक्रान्तसरोरुहः । माणिक्य कुण्डलोपेतः पद्मरागकिरीटकः ॥ १३९ ॥ रक्ताम्बरधरो रम्यः सुव्यक्ताङ्गो मनोहरः । अनूरुः सारथिः कार्यः प्रतीहारौ च पार्श्वयोः ॥ १४० ॥
१. 'क' क. ख. ग. पाठः २. 'क्र' घ. पाठः,