________________
ভিষন
१६०
शिल्परले नानाविभ्रमभूषणव्यातेकरं स्मेरप्रभासुन्दरं __वन्ने शक्त्यभयो दधानमुदितामाष्टप्रभा गुहम्॥६६॥ सिन्दूरारुणकान्तिपिन्दुवदनं केयूरहारादिभि
दिव्यैराभरणैविभूषिततनुं स्वर्णरम ? र्गादि) सौख्यप्रदम्। अम्भोजाभयशक्तिकुक्कुट( ? )रं रक्ताङ्गरागांशुकं
सुब्रह्मण्यमुपास्महे प्रणमता भीतिप्रणाशोद्यतम् ॥ ६५ ॥ अथवा, स्फुरन्मकुटपत्रकुण्डलविभूषितं चम्पक
स्रजाकालतकन्धरं करयुगेन शक्ति पविम् । दधानमथवा कटीकालेतवामहस्तेष्टदं
गुरुं घुसृणभासुरं स्मरतु पीतवासोवसमें ॥ ६६ ॥ -अथ नागयक्षी --- गात्रं यस्याः सुनेत्रं जलधरकबरीभारमाकल्पंजालैः
राजकुम्भीन्द्रकुम्भस्तनयुगलभरं मञ्जुमारनादैः । नागानादाय पाणौ नगनगरतरूनेत्य लालाविलासैः संलदया नागयक्षो कलयतु कुशलं नागराजप्रिया वः
[॥६७ ॥ अर्थ शास्तास्निग्धारालविसारिकुन्तलभरं सिंहासनाध्यासितं
रफूर्जनित्रसुलप्तकुण्डलमथेष्विष्वास.ईयम्। नीलक्षौमवसं नवीनजलदश्यामं प्रभासत्यक. स्फायपाश्वयुगं सुरक्तसकेलाकलां स्मरदायकम् ॥६८॥ १. 'सम् । अथ शा' क. ख. ग. पाठः.